SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । संवत् १८११ वर्षे माघमासे कृष्ण १४ तिथौ शनिवासरे पूज्यप्रवरपंडित सकलि(ल)गुणनिधान सकलि(ल)मुगटायमणि शुभोपमापूज्यनीश्री१०८श्रीजेसिंघजीऋषि श्री ५ श्रीदेवीचन्दजी लषितं ऋ०भगवान ऋ०श्रीफताजी ऋ० उरजावैः वषता श्रीरस्तु समदडीनगरे ॥ [ 3382 ] मूoआदिः- ऐं नमः पार्श्वनाथाय विश्वभावावभासिने । यच्छिष्ययुक्तिमाकर्ण्य प्रबुद्धो यः प्रदेशिराट् ॥१॥ मू०अन्त:- गच्छेशश्रीविशेषे विजयप्रभगुरौ राज्यशोभां दधाने क्षेत्र क्षेत्रज्ञसत्ताप्रकटनपरमोद्दामधामबजानाम् । इत्थं केशिप्रदेशिप्रतिषचनमय स्तोत्रमेतन्निबद्धं राजप्रश्नीयसूत्रात् कविनयविमलेनेदमानन्दकारि ॥३२॥ अन्तः- पं०श्रीविनयविमलग-शिष्यपं० श्रीधीरविमलग-शिष्यपं०नयविमलकवि(वी)श्वरे आनन्दकारक कीg ॥३२॥ प्रदेशिनृपप्रश्नस्य बात्तिकं बालबोधकम् । ऋविनयविमलेनैतत् लिषितं कविहीरविमलकृते ॥१॥ इति बत्रीसीटबार्थः ।। [ 3383] आदि:- क्रमनखदशकोटीदीप्रदीप्तिप्रदान दशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् । पृथगिव विदशनं पार्श्वमानम्य सम्यक् __ कतिचिदबुधबुध्यै वच्म्यहं प्रश्नभेदान् ॥१॥ अन्तः- इति प्रश्नशतमेकषष्टियुतं वृत्तरूपं प्रकरणं सटीकं खरतरश्रीजिनवल्लभसूरि विरचितं समाप्तमिति ।। [ 3384 ] वृआदिः- शिरसि यस्य चकासति दीपिका इव फणामणिसप्तकदीप्तयः । निखिलभीतितमःशमनाय किं सपदि पार्श्वजिनं विनवीमि तम् ॥१॥ स जयताज्जगतीजनवल्लभः परहितैकपरो जिनवल्लभः । चतुरचेतसि यस्य चमत्कृति रचयतीह चिरं रुचिरं वचः ॥२॥ तद्विरचितविषमार्थप्रश्नोत्तरषष्टिशतकशास्त्रस्य । वितनोमि विवरणमहं सुगम स्वपरोपकारकृते ॥३॥ मू० अन्तः- श्रीमज्जिनवल्लभखरतरपक्षङ्गारहारसुविहितविद्वज्जनचक्रचूडामणिश्रीजिनवल्लभसूरिवराणां कृतिरियम् ।। काव्ये मदीये चरितापशब्दे यो वेत्ति विद्वानपशब्दमात्रम् । तस्याहमाकल्पमनल्पबुद्धः पादारविन्दं शिरसा नमामि ॥१॥ लिखितं पंडितश्रीकल्याणसागरमुनिवरैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy