SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [3345 ] आदिः- नमिऊण वद्धमागं धम्मनिहाणं जिणागमं सोच्चा । वृच्छामि बोहणत्थं कपि सरूवं जिणक्खायं ॥१॥ अन्तः- ___ इति श्रीहेमसूरिकृतं विचारसार[प]य[र]णं समाप्तम् । [ 3346 ] अन्तः- सिरिपल्लीगणाहिवेण सूरिवरेणावि हेमसारेण । कहिअं विआरपइण्णं पढिज्जमाणं सुहं देउ ॥८॥ इति श्रीहेमसूरिकृतविचाररत्नं संपूर्णम् । मुनि कुंअरविजयपठनार्थम् । [ 3356 ] आदि:- वोरं गुरुश्च वन्दित्वा बालबोधविधायिनः । वार्ताभिरेव लिख्यते विचारा:] कतिचिन्मया ॥१॥ दस चउदस जिणवरे च उदस गुणठाणए नमुं(म)सित्ता । चउदस जीवसमासे समासओ अणुक्कर्मितस्स ॥१॥ दस अनइ चऊद जिणवर । एतलई चउवीस तीर्थकर । चऊद सभइ गुणठाणइ रहिया नमस्करीनई चऊद जीवनां स्थानक ते मांहि तेरे जीवने स्थानके समासतउ संख्येपतउ अनुक्रमिइं बालावबोधपणई बोलिसि ॥ अन्त:-- एवं पंचेंद्रीना पांच मेद ॥ ३ तथा नार ... [ 3358] आदि:- सिरिभहबाहुपाए कयप्पसाए नमित्त सुत्ताए । अन्तः- इय तेसहिसलायापुरिसवियारस्स सरि पढओ। भविया सिद्धिसिरिहेमतिलयत्तणमुर्विति ॥७५॥ इति सलाकासत्तरीप्रकरणं समाप्तम् ।। दिः - महोपाध्यायश्रीधर्मसागरगणिगुरुभ्यो नमः ।। संपइ वट्टन्ताणं नामग्गहण सुयं च कमजुयलं । किच्चा मच्चा जच्चा वुच्छागममिह परंपरया ॥१॥ अन्त:- वडगच्छसमाचारी पउमाहियइट्ठविमलगुरूद्धारो । सिरिभावसूरिप्पहाणमाहप्पधारतो ॥३९॥ वदृन्तेहिं तेहिं तेसिं विणयेण सीलदेवेण । एवं पगरणमेयं रइयं समत्तलाभाय ॥४॥ इति श्रीविहरमाणएकवीसठाणु संपूर्ण ॥ संवत् १६३८ वर्षे श्रावणप्रथमवदि ८ दिने स्वर्णगिरी(रिमध्ये) लिषितमस्ति । [3377] अन्तः- सत्तरिसयठाण सम्मत्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy