SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ १८९ दोहरा । अवनोपति वन्दिहिं चरण सुनयकमल विहसंत । साहजिहां दिनकर उदै अरिगणतिमर नसंत ॥८॥ दोहरा । सत्रहसे नवओतरा(१७०९) माघ मास सित पोष । पंचमि आदितवारकौं पूरण कीनी भाष ॥११॥ षट्सहस्र सत तीनि है संष्या सोय प्रधान (६३००)। बिदुष विवेक विचारि करि सुनिज्यो पुरुष प्रधान ॥१२॥ इति श्रीप्रवचनसार-बालबोध पांडे हेमराजजीकृत समाप्त ॥ संवत् १७४५ वर्षे मिती वैशाष वदि ७तिथौ गुरुवारे लिषतमस्ति । श्रीजेसलमेरुदुर्गे सातोडरमल्लजी पुत्र कचरमल्लपठनार्थम् ।। [3341] आदिः- सिरिवद्धमाणसामियपयजुयलं नमिय सुद्धभावेन । वुच्छामि समासेणं गुरूवएसेण पगईण ॥१॥ अन्तः- सिरिपल्लिगच्छिणागयसूरिमहेसरस्स भणिय सीसेण । अजियामरेण रविणा रईया छावत्तरी गाहा ॥७॥ इति श्रीविचारप्रकीर्ण समाप्तम् ॥ [-3342 ] अन्तः- धणविसए जा किज्जइ पाडलिपुत्ते पसिद्ध जो राया । नाणे जो पत्थिज्जइ तेसि नामेण रइयमिणं ॥८३।। मुणि-रस-दिणयरसंखे(१२६७) वरिसे विक्कमनिवाउ रइयमिणं । कत्तियसुद्धे तेरसि दिणंमि सुगुरूवएसेणं ॥८४॥ इति विचारसारप्रकरणम् । [3343] अन्त:- सिरिविक्कमकालाओ राम-तुरगेसु पंचभूमिसु(१५७३) । फग्गुणमासे रइयं पगरणमेयं मए विहिणा ॥८५।। जं दिटुं सुयमझे संकलीय तह समासओ किचि । सहापसहमेओ नाय.वो निउणबुद्धिहि ॥८६॥ सिरिपल्लीगणाहिवेण सूरीसरेणावि महेसरेणेयं । कहिय वियारपइन्नं पढिज्जमाणं सुहं देउ ॥८७॥ इति श्रीमहेश्वरसूरिकृत विचार[सार]प्रकीर्णकं समाप्तम् । लिखितं संवत् १६८८ वर्षे चैत्रधदि १३ दिने भट्टारकश्रीश्रीविजयाणंदमूरिराज्ये श्रीबीजापुरे पण्डितश्री ५ श्रीमानविजयगणिशिष्यपं०अमृतविजयेन वाच्यमानं चिरं जयतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy