SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ .......... (१८५ १. प्रशस्त्यादिसंग्रहः । दुर्मनस्कमृगत्रासमृगारि मृगपुंगवम् । श्रीमद्विजयनामाई नत्वा सूरीश्वरं पुनः ॥२॥ कदाग्रह विमुक्तानां मत्सराग्रस्तचेतसाम् । अल्पसूत्रवता किचिदुपकारपरायणम् ॥३॥ चामुंडिकमतोत्सूत्रदीपिका बोधहेतवे ।। यथागुरुवचःप्रीति प्रकुर्वे मृदुभाषया ॥४॥ चतुर्भिः कलापकम् ॥ अत्र औष्ट्रि कमतोत्सूत्रप्रदीपिकायां चत्वारोऽधिकाराः । तत्र प्रथमाधिकारे औष्ट्रिकमतनामव्यवस्थापना । अन्तः- श्रीविजयदानसूरीनापृच्छयापृच्छय शास्त्रसम्मत्या । औष्ट्रिकमतोत्सूत्रोद्धतांधकारप्रणाशपरा ॥१॥ श्रीवीरशासनस्नेहसिक्ता ह्याशासनस्थितिः । जीयाद् दुर्वाग्वचोवातैरक्षोभ्या दक्षहस्तगा ॥२॥ मुनीन्दु-षद-क्षमावर्षे (१६१७) हर्षात् शोभालये पुरे । धर्मसागरसंज्ञेन निर्मिताशु प्रदीपिका ।। ३ ।। त्रिभिर्विशेषकम् ॥ इति श्रीमत्तपोगणनभोंऽगणनभोमणिश्रीविजयदानसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायामौष्ट्रिकमतोत्सूत्रप्रदीपिकायामौष्ट्रिकमतोत्सूत्रस्यौष्ट्रिकमुखैर्व्यवस्थापनालक्षणश्चतुर्थोधिकारः ॥६॥ इति औष्ट्रिकमतोत्सूत्रप्रदीपिका ।। [ 3277] मूए अन्तः- इत्यौष्ट्रिकमतोत्सूत्रोद्घाटनकुलकं संपूर्णम् । महोपाध्यायश्रीधर्मसागर. गणिकृतम् ॥ अव०अन्तः- एवं प्रागुक्तप्रकारेण चामुण्डिकमतोत्सूत्रं खरतरमतोत्सूत्रं गुरुवचनं श्रीविजयदानसूरिवचन लब्ध्वा अवाप्य मया धर्मसागरेण दर्शितं किमर्थ शीघ्र निजबोधनार्थमात्मज्ञानार्थमिति ॥१८॥ इति कुलकावणिः संपूर्ण लिखिता गणिश्रीसौभाग्येण ।। [ 3280 ] अन्तः- विक्कम संवच्छरये पनरसपणहत्तरीसये वरिसे । भविआबोहणत्थं जिणपडिमाहंडिया रइया ॥७॥ एए नाणड्ढगुणाइ सुआणुसारेण किंच विक्खाया । अरहतसिवं जीवा थिरभूए सु] संपन्ना ॥८॥ इति श्रीमत्तपागच्छाधिराजपरमगुरुश्रीहेमविमलसूरिपादपद्मभंगेण श्रीसाधु. क्रियोद्धरणशोरश्री...... ... ......पवित्रचारित्रगुणविस्फुरत्सार्वत्रिकमहिमचंद्र. श्रीआणंदविमलसूरिपादक्रमसंसेवकेन महाविद्याविद्यारथप्रमाणियं श्रीकुशलमाणिक्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy