SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ १८४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे सिद्धांतः प्रतिपद्यते न भवता यः सांप्रतं वर्तते । मू0अन्तः- श्रीरानेरपुरस्थहुंबढ़गणैः सार्द्ध तु चर्चाऽभवत् तत्प्रत्युत्तर यांचकार मतभित् शास्त्रर्थयुक्त्या पुनः । श्रीतेजोविजयाभिधो बुधवरस्तच्छिष्यसंख्याचणः श्रीदानाद्विजयो रसद्धिसमये वृत्तैश्चतुर्मासके ॥३६॥ इति हुंबडछत्रीसी समाप्ता ॥ स्त० आदिः- ॥ दिगंबरनो सिद्धांत जिनप्रणीत नथी तेहनी युगति लिषीई छई । श्रीजिनमुखनिर्गताचाररांगसूत्राणि विमुच्य कुन्दकुन्दाचार्यादिकृतप्रकरणानि सिद्धांततया मन्यन्ते तत्र युक्तिलिख्यितेस्त०अन्तः- श्रीरानेरपुरवासी हुंबड साध साथें चर्चा थई, तेहनो प्रत्युत्तर करतो हवो मत ६ भेदे परमतखण्डनयुक्ति अने शास्त्र करीने श्रीतेजविजयनो शिष्यपण्डितदानविजय चर्चावादी । संवत् १७६२ वरषे काव्ये करीने चोमासामे प्रत्युत्तर दीधो । [ 3275 ] आदिः- श्रीजिनदत्तसूरिसद्गुरुभ्यो नमः ।। प्रणम्य रम्यशर्मणां कारकं विनवारकम् । श्रीवामादारक पार्श्व भुवनैश्वर्यसाधकम् ॥१॥ प्रौढप्रभावसद्भावाविर्भावकमनुत्तरम् । योगिनीनां चतु[:]षष्टेः साधकं निर्विबाधकम् ॥२॥ हृदि स्मृत्वा गुणान् धृत्वा स्फुट विबुधभाषितान् । तस्यैव विविधान् श्रीमज्जिनदत्तगुरुं वरम् ॥३॥ युग्मम् ॥ तदूषक वचोयुक्त्या विदूषकमिवोत्कटम् । दूषयामस्सतां दोषान् प्रणयन्तं मुधा मुदात् ॥४। अन्तः-- पर्युषितपूपिकाग्रहणाधि०२८ ! साधुसाध्वी सह विहारनिषेधादि०२९ । संगरबुब्बुलादीनां द्विदलत्वाधिकारा०३. । इत्युत्सूत्रखण्डनाधिकाराः ।। संवत् १.६५ रा०मि. पोह बद १० शुक्रवारा ॥ यादृशं० । जलाद्यलं मलाद्यलं तथा मूषकराजतः । तैलविदोः पुनः कुर्याद्रक्षामग्नेः सकाशतः ।। सम्वति बाणाङ्क-चन्द्राष्टके(१८९५)रात्रिप्रमिते पोषकृष्णापक्षे १० । 3276 ] आदिः- ॐ श्रीविजयदानसूरिभ्यो नमः ॥ स्वस्ति श्रीमन्तमानन्दज्ञानामृतपयोनिधिम् । नत्वा संप्रति तीर्थेशं श्रीमद्वीरजिनेश्वरम् ॥१॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy