SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ [3271] आदि: यावन्मेरुर्धरा यावत् यावत् चन्द्र- दिवाकरौ । तावद् विजयतामेष वाच्यमानो विचक्षणैः ॥ ४१० ॥ सारग्रन्थः समाप्तः ॥ श्रीगुरुभ्यो नमः । भट्टारक श्री विजयदानसूरये नमः । भट्टारक श्रीहीरविजयसूरये नमः । भट्टारक श्री विजयसेनसूरये नमः । संप्रतिविजयमानगच्छाधिराजभट्टारक सार्वभौमसौभाग्यभाग्यवैराग्यादिगुणगणातिशायियुगप्रधान समानभट्टारकश्री विजयदेवसूरये नमः । पूर्वं श्री विजयदानसूरीणां वचनोत्थापकं० । Jain Education International १. प्रशस्त्यादिसंग्रहः । श्रीसूरिभिः प्रसादं विधाय संशोधनीय एष तराम् । यस्माज्जैन मुनीनामुपयोगस्त्वत्र बहुलोस्ति ॥९॥ अन्तः प्रशस्तिः संवत् १६७७ वर्षे भाद्रपद शुक्लत्रयोदशीदिने श्रीरानेरबन्दिरे उपाध्यायश्रीरत्नचन्द्रगणिभिः सागरकुमता हिविषजांगुलीत्यपरनामा हितोपदेश इति प्रसिद्धनामा ग्रन्थः कृतः संपूर्णः ॥ वाच्यमानः श्रूयमाणः पठ्यमानश्च सादरम् । लेख्यमानः पुस्तकेषु ग्रन्थोयं मे प्रवर्त्तताम् ॥१॥ सूर्याचन्द्रमसौ यावद् यावत् सप्त धराधराः । यावत् तपागणस्तावदयं जयतु पुस्तकः ॥२॥ इति श्री कुमता हिविषजांगुली मंत्रनामकं शास्त्रं संपूर्णम् । [ १८३ संवत् १६८२ वर्षे भाद्रपदवदि ११ दिने गुरुवासरे श्रीसांतलपुरनगरे सं०धूला - सं०वरकण-सं० धरमण-सं० गोकुलप्रमुखोत्तमकुलराजमाने उपा० श्रीरत्नचन्द्रगणिभिर्लिखितं चिरं जयतु । इति श्री कुमता हि विषयजांगुलीमन्त्रनामप्रन्थः संपूर्णः ॥ संवत् १६८१ वर्षे कार्त्तिकवदिप्रतिपद्दिने रवौ भरण्यां व्यतिपातयोगे श्री अहमदावादे श्री विजय देवसूरिभिर्मुक्तिसागर उपाध्याय पदग्रहणपूर्वकं तपागच्छान्निःसृतस्तस्मिन्नेव दिने सागरकुमतं प्रवृत्तम् । तत्र प्रथमं सागरकुमतमूलं मुक्तिसागरः श्राद्धश्च शांतिदासाख्यः । तदनु संवत् १६८१ वर्षे प्रथमचैत्र शुक्ल नवमीदिने पुनर्वसुनक्षत्रे नवमरवियोगे गच्छभेददोषमपास्य श्री अहम्मदावादे सकलवाचकप्रभृतियतिसमुदायेन सह सकलसंघेन सह महाडंबरपुर रस्सरं अहं शिष्योस्मोति वदतः श्रीचि [ज] यदेवसूरीणां श्रीविजयानन्दसूरयः पादान् प्रणेमुः । अथ श्रीतपागच्छो दिनकरः सागर कुमतवाईलपटलर हितोऽधिकतेजस्वितां प्राप्तश्विरं जयतु | श्री शत्रुंजययात्रार्थं समागतेन सीरोहीवास्तव्येन सा० स्तिलकं जगृहे ग्रन्थाग्रम् ५१८ ।। [3274] मू०आदि:- हुंबडकी पचीसी (?) लिप्यते ॥ For Private & Personal Use Only तेजपालेनेदं यश. www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy