SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ १८२ ] [3268 ] आदि: [ 3269 ] अन्तः इह केचिज्जिन पतिमतानुसारिणोप्यपारतमतमः स्तोमास्तसमस्त शेमुषी विशेषास्तत्तत्कदाग्रहग्रहिलतया सकर्णाभ्यर्णप्रचारपरिहारपरवचः प्रपंच चातुरीधुरीणतया च जनितस्वजनमनोविश्लेषाश्रतुस्त्रिंशदतिशयवतां भगवतामर्हतामपि श्वेतांबरयतिप्रतिष्ठितास्वपि प्रतिमास्वनभिवन्दनीयतामुपदिशन्ति तान् प्रतीदमनुमानमुपन्यस्यते । Jain Education International मुनिराजश्री पुण्यविजयानां हस्तप्रतिसंग्रहे मुनिशेघविजयशिष्यो गुरुभक्तो नित्यपार्श्ववर्ती च । तस्मै पाठनपूर्व दत्ता प्रतिरेष पठतु मुदा ॥६॥ प्रस्तावोचितमेतत् तु श्लोकषट्कं मया कृतम् । वाचनीयं विनोदेन गुणग्राहविदां वरम् ॥७॥ ग्रन्थ १८५० ॥ स्याद्वादामृतसंसिक्ताः कदाग्रहविषापहाः । वन्दे जैनेश्वरीर्वाचः परास्तसुमनः शुचिः ॥ औष्ट्रिक तकालकूटकुम्भो भुवनातङ्कनिमित्तमत्र योभूत् । उपपत्तिपरंपरा प्रहारैः सोयमभञ्जि सभासदां समक्षम् ॥१॥ अन्तः आसीत् चर्वितवादिगर्वगरिमा श्रीदेवसूरिप्रभु स्तत्पादाब्जमधुव्रतः समजनि श्रीमन्महेन्द्रप्रभुः । शिष्यस्तस्य पितुः प्रबोधविधये सिद्धान्तसिंधोः सुधामुद्धृत्यास्खलितं विचारमचिरात् प्रयुम्नसूरिर्व्यधात् ॥ २ ॥ इति श्रीसंदेहशतकं संपूर्णम् ॥ श्री संडेरगच्छे उपाध्यायश्रीधर्म्मसागर - शिष्यवा० श्री दयासागर - शिष्यमु० गुणसागर- मु०वीरसागर - मु० चारित्रसागर लिखतं योधपुरदुर्गे ।। [3270] आदिः - सद्भूतभावि प्रविकाश नैकभानुप्रभं वीरजिनं प्रणम्य । सम्मील्य संदेहपदानि वक्ष्ये कियन्त्यपि प्राकृतबोधहेतोः ||१|| श्री वृद्धगच्छाम्बुधिपूर्णचन्द्र श्री देवसूरिः सुगुरुर्बभूवे । काष्ठाम्वरं यः कुमुदं विजित्य श्रीसिद्धराजं स्ववशं वितेने ॥५॥ तस्यान्वये यस्य बभूव साक्षात् सरस्वतीति प्रथितः पृथिव्याम् । सूरीश्वरः श्रीजयमंगलाख्यस्तच्छिष्यव र्योऽमर चन्द्रसूरिः || ६ || श्रीधर्मघोषसूरिस्तत्पदटे सुरगुरोः समप्रतिमः । यः कुम्भयोनिमुनिरिव शास्त्रार्णवमापपावचिरात् । ॥७॥ श्रीधर्म तिलकसूरे गुरुबन्धुज्ञानकलशनामास्ति । विहितस्तेन परेषां संदेहसमुच्चयो ग्रन्थः ॥ ८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy