________________
१. प्रशस्त्यादिसंग्रहः ।
[१८१
श्रीश्रीमालिसुवीरवंशकमले श्रीराजहंसोपमो
रामाकुक्षिसमुद्भवो जयतसीदेहांगजो दीप्तिमान् । जातो योऽखिलसाधुकारतिलकः श्रीतेजसीश्रेष्ठिराट
तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः ॥६॥
सूरिभावप्रमेणास्यां तेनानाभोगतो मया । वृत्तौ पृथक्कृतायां यत् तच्छोध्यं विबुधैरसत् ॥७॥ त्र्यंकाश्व-भूमिते (१७९३) वर्षे माघशुक्लाष्टमीतिथौ । वारे देवगुरौ जाता पूर्णेयं वृत्तिरुत्तमा ॥८॥
इति श्रीमत्पूर्णिमागच्छोयभट्टार कश्रीभावप्रभसूरिसमुद्धृता प्रतिमाशतक
लघुवृत्तिरिय शिष्यज्योतीरत्नस्य हेतवे संपूर्णा ॥ [ 3266 ] आदिः- सुधम्मस्वामिनं नत्वा तदीयवचनानुगम् ।
विशेषशतकं वक्ष्ये शिष्यप्रश्नोत्तरप्रदम् ।।१॥ अन्तः- श्रीमत् खरतरगच्छे श्रीमज्जिनसिंहमूरिगुरुराज्ये ।
साम्राज्यं कुर्वाणे युगप्रधानाख्यबिरुदधरे ॥१॥ विक्रमसंवति लोचन-मुनि-दर्शन-कुमुदबांधव(१६७२)प्रमिते । श्रीपार्श्वजन्मदिवसे पुरे श्रीमेडतानगरे ॥२॥ युगप्रधानपदवी श्रीअकब्बरसाहिना । येभ्यो दत्ता महाभाग्याः श्रीजिनचन्द्रसूरयः ॥३॥ तेषां शिष्यो मुख्यः स्वहस्तदीक्षश्च सकलचन्द्रगणिः । तशिष्यसमयसुन्द[र] सुपाठकैरकृत श[त] कमिदम् ॥४॥ इति श्रीसमयसुन्दरोपाध्यायविरचितं विशेषशतकं संपूर्णम् ॥
(सं०१६८७वर्षीयगूर्जरदेशाधिकृतदुष्कालवर्णनम्-) मुनि-वसु-षोडशवर्षे (१६८७) गुर्जर देशे च महति दुःकाले । मृतकैरस्थिग्रामे जाते श्रीपत्तने नगरे ॥१॥ भिक्षुकभयात् कपाटे जटिते व्यवहारिभि शं बहुभिः । पुरुषैर्माने मुक्ते सीदति सति साधुवर्गेपि ॥२॥ जाते च पंचर जतै[२] धान्यमणे सकलवस्तुनि महर्ये । परदेशगते लोके मुक्त्वा पितृ-मातृ-बन्धुजनान् ॥३॥ हाहाकारे जाते मारिकृतानेकलोकसंहारे । केनाप्यदृष्टपूर्वे निशि कोलिककुंटिके नगरे ॥४॥ तस्मिन् समयेस्माभिः केनापि च हेतुना च तिष्ठद्भिः । श्रीसमयसुन्दरोपाध्यायैलिखिता च प्रतिरेषा ॥५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org