SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ १८०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे इति तपोटमतकुट्टनशतं समाप्तम् । ग्रंथाग्रम् ११० श्लोकाः ॥ श्रीपूर्णिमापक्षीय भ०श्रीमहिमाप्रभसूरीशक्रमाजसेविभावरत्नेनालेखि । [3263] वृ०आदिः- श्रीमहिमाप्रभसूरिसद्गुरुभ्यो नमः ॥ लक्ष्मीपुण्यगृहेऽणहिल्लपुरके श्रीपत्तने पत्तने याथाय॑ दधतीह रत्नखनितो ढंढेरके पाटके । श्रीवीरः कलिकुण्डपार्श्वभगवान् प्रौढिं गतश्श्यामल: पार्थो नाथ इति त्रयो जिनवराः कुर्वन्तु वो मंगलम् ॥१॥ नित्यं स्नात्रमहै रिहैव भविकैः पुष्पादिभिः पूजितः सद्भिः साधुगणैहृदंबुजपदे संस्थापितो भावतः । श्रीपंचासरपार्श्वनाथ इति यः प्रासिद्धयमग्रं गतः सोयं वो विदधातु वांछिततति चिंतामणीतोधिकः ॥२॥ ध्यात्वा सारस्वत तेजो महिमाप्रभचित्पदम् । पूर्णिमीयगणाधीशश्रीभावप्रभसूरिभिः ॥३॥ प्रतिमाशतकवृत्तवृत्तिरीषत्पृथक् कृता । सूत्रमात्रार्थदा शिष्यज्योतीरत्नस्य हेतवे ॥४॥ मू०अन्तः- इति श्रीप्रतिमाशतकं समाप्तम् ।। संवत् १७९३ मिते माघमासे शुक्लपक्षे सप्तम्यां तिथौ गुरुवारे पूर्णिमा गच्छोयभ० श्रीश्रीभावप्रभसूरिभिलिखितम् ।। वृ०अन्तः- जयति सुरनतः श्रीवर्द्धमानो जिनेंद्रो दददभिमतमत्र प्राणिनां कल्पकल्पः जगति जनितसौख्यं शासनं वर्त्तते सद् विमलमिह यदीय गाढमिथ्यात्वमेदि ॥१॥ तत्पट्टाम्बुजभास्करो गणधरः स्वामी सुधर्माऽभवत् तस्मात् मूरिवराः क्रमात् समभवंश्चारित्रभाजो बुधाः ।। श्रीचंद्रप्रभनामसूरिरभवत् श्रीपूर्णिमागच्छराट तद्वंशे विदितोथ सूरिरिह यो विद्याप्रभो [ नाम ] जित् ॥२॥ तदनु वागविजितामरसूरयः समभवल्ललितप्रभसूरयः । अजनि सूरिवरो विनयप्रभः प्रवरतत्पदभूषणसन्निभः ॥३॥ प्रविलसन्महिमण्डलकोर्तयश्चरणशुद्धिविराजितमूर्तयः । सुगुरवो महिमाप्रभसूरयः शुभतदीयपदे गुणभूरयः ॥४॥ तदीयपादांबुजचचरोकस्तदीयया सत्कृपया सुखादयः । ख्यातोस्ति भावप्रभनामसूरिः सतीर्थ्य शिष्यादिगणैः समेतः ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy