SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१७९ दनुक्रमेण श्रीदेवसुन्दरसूरिगुरवो बभूवुस्तच्छिष्या मद्दीक्षागुरुज्ञानसागरसूरि पितृधर्मं गुरुश्री कुलमण्डनसूरि-श्रीगुणरत्नसूरि- श्री सोमसुन्दरसूरि - श्री साधुरत्नसूरयश्चक्षुःप्रत्यक्षा एव तेषु तत्पट्टधरा श्रीसोमसुन्दर श्रीगुरवस्तपागच्छाधिराजाः संप्रति विजयन्ते । तच्छिष्याः श्रीमुनिसुन्दरसूरि श्रीजय चन्द्रसूरि - श्रीभुवन सुन्दर सूरि-श्रीजिनसुन्दरसूरयश्च जगदुद्बोधकास्तत्र नैकप्रासादपद्मचक्र-षट्कारक-क्रिया गुप्त क तर्कप्रयो गादि नैकचित्रैकाक्षर-द्वयक्षर-पंचवर्गपरिहा गदिनै कस्तवमयसुरतरंगिणी विज्ञप्तिनामधेयाष्टोत्तरशतहस्तमितचिट्ठकप्रणेतृचातुर्वैद्यर्वैशारयश्री समलंकृत श्री मुनिसुन्दर सूरिक्रमकमलमरालेन श्रीगुरूक्तसकल सामाचारी प्रवत्र्तकनिरंतर निरीहतपः- स्वाध्यायपर परमहर्षी भूतपितृ पूज्य हर्षसेनगणिप्रसाद संपन्नस्व कर्मला घवानुरूपसंयम सुकृतभूषणेन हर्षभूषणेन श्रीगुर्वादिमनीषिकया ग्रन्थोऽयमलेखि पुराभिरामवृद्धगामवासिना प्राग्वाट ज्ञातीयमुकुटेन श्रीदेवगुरुभक्तेन व्य० हरियाकेन भा०होरादे - पुत्रपाल्हा - पौत्रसाजण-पुत्रीसरसू - स्नुषामा धूप्रभृतिधर्मकुटुम्ब युतेन स्ववित्तसा फल्यकृते-प्रतिदशकं लेखयता प्रतिरियमलेखि । संवत् १७६७ वर्षे मागशिरवदि ९ रविवासरे तद्दिने श्री पूर्णिमापक्षे प्रधानशाखायां सकलभट्टारकशिरोमणिभट्टारकपुरन्दर भट्टारक श्री ५ महिमाप्रभु (भ) सूरितत्शिष्यसुविनेयी मुनिलालजीकेनेदं पुस्तकं लिपीकृतम् । [3248 ] सूचनम् - [3255] आदिः - Jain Education International अन्तः अस्याः प्रशस्तिः No. 3247 वद् ज्ञातव्या । इन्द्रवृन्दनतं नत्वा सर्वज्ञ सर्वदर्शिनम् । ज्ञातारं विश्वतत्त्वानां वक्षे (? क्ष्ये) शास्त्रानुसारतः ॥१॥ कस्मिन् तिथिक्षये जाते का तिथिः प्र ( ? परि ) पाल्यते । वृद्धौ सत्यां च का कार्या तत् सर्वं कथ्यते मया ॥२॥ उमास्वातिवाचः प्रघोषश्चैवं श्रूयते - क्षये पूर्वा तिथि [:] कार्या वृद्धौ कार्या तथोत्तरा ! श्रीवीरज्ञान निर्वाण कार्यों लोकानुगैरिह ॥१॥ इति श्रीश्राद्धविधौ प्रतिपादितमस्ति । तस्मात् कदाग्रहं त्यक्त्वा यथावदागमानुसारेण पूर्वाचार्यपरंपरया च प्रवर्तितव्यं परं कदाग्रहेण कृत्वा कुमार्गप्रवर्तनं न कार्यं उत्सूत्रप्ररूपणेनानन्त संसारवृद्धिः तस्मात् सिद्धं चैतत् पूर्णिमाभिवृद्धौ त्रयोदशीवर्द्धनम् लि०पं० देवेन्द्रेण ॥१॥ [3257] आदि:- निल्लोठितशठकमठं त्रैलोक्य प्रथितचारुकारुण्यम् । प्रणिपत्य श्रीपार्श्व तपोटमतकुट्टनं वक्ष्ये ॥१॥ अन्तः इति जिनप्रभसूरिकृतं तपोटमत कुट्टनममत्सरः भवति । सूक्ष्मधिया परिभावयन् बुधजनो विधिमार्गविचक्षणः ॥ ९९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy