SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ १७८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे उद्धृत्य श्रुतवारिधेनिरवधेः प्राक्सूरिवृन्दारकै___यस्ताशस्य रहस्यसंहतिसुधासद्ग्रन्थकुण्डे त्वियम् । तामेतां असमान उद्धततमोरूपो निरूप्यैषको निष्कण्ठः कठिनेतराद्भुतगिरा चक्रेण चक्रे बुधः ॥१।। पूज्यश्रीजिनवल्लभप्रभुपदाध्यारुरोहद् यशः सूरिश्रीजिनदत्तदत्तपदवीराजीविनीभास्वतः । शिष्यः धी[जिनचन्द्रसूरिसुगुरोविद्यासरस्वानिति व्यध्वध्वंस(१)विधेय॑धाज्जिनपतिः सूरिः प्रबोधोदयम् ] ।२।। इति श्रीवरतरखरतरगणोदयगिरिदिनमणिश्रीजिनपतिसूरिविरचितोद्भूत पयोनिधिप्रबोधिो]दयनामा वादस्थलग्रन्थः समाप्तः । ग्रन्थाग्रन्थम् २४२५ श्लोकप्रमाणे अखेर ३५ ।। जलाद्यलं मलाद्यलं तथा मूषकराजतः । तलबिंदोः पुनः कुर्याद् रक्षामग्नेः सकाशतः ।। संवति बाणाङ्क-चन्द्राष्टक इति शाके(१८९५), ख-गुणाऽष्ट-रात्रि (१८३०)प्रमिते सिंहमासेऽसितपक्षे चतुर्दश्यां मंगलवासरे इदं पुस्तकम् । [ 3247 ] आदिः- ऐन्दवमंडलनिर्मलकेवलकमलाविलासपरिकलितम् । त्रिदशाधिपतिततिस्तुतमिद्धगिरं वीरमभिगम्य ॥१॥ चतुरधिकारनिबद्धं सुतर्कभाषासमृद्धशुद्धवचः । वक्ष्येऽञ्चलमतदलनाप्रकरणमन्योपकाराय ॥२॥ अन्तः- अविधिमतविषौषधामेतत् प्रकरणमन्यगुणोपकारहेतुः । व्यरचि तत् ख-वसु-देव-भूमितेऽदे पुरवरकर्पटवाणिजे च लासे ॥१॥ (१४८०) सुसाधवः साधु विशोधयन्तु शुद्धाशया ग्रन्थममुं च सम्यक् । जीयात् त्वयं वैबुधवाच्यमानः श्लोकः सहस्रेण विशिष्टमानः ॥२॥ इह किंचिदनागमं वचो यदनाभोगवशादिह नोदितम् । तदनय॑गुणास्पदं बुधा मम मर्षन्तु सहर्षभूषणाः ॥३॥ इति श्रीतपागच्छनायकप्रभुश्रीसोमसुन्दर सूरिगुरु-शिष्यश्रीमुनिसुन्दरसूरिक्रमाम्भोरुह ग-पं हर्षभूषणगणिविरचितेंऽचलमतदलनप्रकरणे प्रत्यनुमाने द्वितीयादिदशदृष्टान्तशुद्धिरूपश्चतुर्थोऽधिकारः । इति अविधिमतविषौ(षधा)पराह्वयं, प्रकरणं ग्रन्थाग्रम् १००० । संवत् १४८० पुष्यार्के समर्थितः कर्पटवाणिज्ये लासे च ।। अथ गुर्वावलीश्रीवर्द्धमानविभुशिष्यश्रीगौत्तम-सुधर्मस्वामिसन्ताने गुरुपरंपराया द्वादशवर्षावध्याचाम्लतपस्करणेन तपोगच्छ प्रवर्तकाः श्रीज़गच्चन्द्रसूर यो बभूवांसस्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy