SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ १७७. [ 3232] आदिः- सिद्धाण नमुक्कारो अट्ठकम्माण पयडियविबुद्धं । जोवाण बोहणत्थं सब्वे दुक्खाण उद्धरणं ॥१॥ अन्तः- इति कम्मपडिबत्तीसी समाप्तं संपूर्णम् ।। श्री ॥ [3246 ] आदिः- यस्यान्तःसभमायतांसलभुजास्तन्वंश्चतस्रः समं भान्ति स्म च्युततान्तिकान्तिलहरीलोलत्रिलोकश्रियः । शङ्के वल्गदुदग्रविग्रहभवोपग्राहि कर्मद्विषा ऽमा स्यूता विजिगीषया भगवता पायात् स वीरो जिनः ।।१।। इह हि भगवदागमेषु बहुधा निर्णीतमायतनानायतनविभागं धीशतया यथावदधिगामुका अप्यधीशतया कदभिनिवेशास्कन्दितमानसा मानसानुमच्छिखराधिरोहप्ररोहदुच्चावचवचनाडम्बराः केचित् सिताम्बरा आयतनमेवाद्विम्बं न तु कथंचिदनायतनम पीति बाहुदण्डमुद्धृत्य मुग्धेभ्यः प्रतिदिशमनिशमुपदिशन्तः श्रीगूर्जरत्रोदरे श्रीमदाशापल्लीपुरेऽसंख्यसंख्यावन्मुख्यस्वपक्षपरपक्षसामाजिकसमाजसमक्षं बहशो निःप्रनव्याकरणीकृत्यास्माभिः सिद्धान्तरहस्यसुधारसं पायिता अपि भाग्यविपर्ययात् तमुद्वम्य स्ववसतिकोणके प्रविश्य प्रतिपदमसभ्यवाग्वर्षणेन स्वयमेव प्रकृतप्रमेयस्य सभानहतां सूचयन्त आजन्मप्रीतोत्सूत्रसूत्रणविषोद्गारप्रकार प्रेक्षावतामनुपादेयं प्रमेयं चिकीर्षन्तः प्रकृतिस्वच्छस्य कज्जलसन्निधेः कालिमावभासिनः स्फटिकस्येव निसर्गायतनस्य पार्श्वस्थादिपरिग्रहेणानायतनतया प्रतिभा. स्वरस्यापि तस्यायतनत्व सिद्धयेऽनुमानप्रमाणमेवमुपन्यस्यन्ति आशापल्लीवदनतिलकायमानोदयनविहारान्तर्वर्तिन्यहबिम्बानि यतिगृहिणां वन्दनीयानि, परतीथिकाऽपरिगृहीतत्वे सति श्वेताम्बरयतिप्रतिष्टिताहबिम्बत्वात् यदेवं तदेवं यथोभय वादि संप्रतिपन्नमनिधाकृतं, तथा चैतानि, तस्मात् वन्दनीयानि इति । अन्तः- अतो गीर्वाणप्रभुणेत्यादि त्वद्वाक्यमुत्तानवावदूकप्रलापकल्पं तदेवमलमेभिर्भव त्प्रयुक्तैर्जात्युत्तरैरुन्मत्तप्रलापैरिव बलके लिकारैः यच्च सोयमभजि सभासदम् । समक्षमिति स्वयं स्वावदातोत्कीर्तन तद्यद्याशापल्ल्यां तदान्यदुपासकदण्डनायकश्रीअभयडप्रभृतिसभासदां समक्षं यदभूत् तत् सर्वत्र गूर्जरत्रायां प्रतीतम् । अथ स्ववसतिकोणके तदा स्वस्य गेहे नर्दिता प्रकाशनमात्रमेव । यद्यपि पितुः प्रबोधविधये इत्यादि तत्रायं पुण्यात्मा विधिचेत्या दिविचारसारक्षोदकोविदशिरःशेखरः सा. क्षेमं. धरः सकलपवित्रगोत्रपरिवारेण सह प्रभुश्रीजिनदत्तसूरियुगप्रधानप्रकाशितविधिमार्गप्रतिबाधवन्धुरः एवैति स्वकृतप्रकृतवादस्थानकमसिद्धसाध्यत्वान्न सम्यक साधनमिति भवता स्वयमेव सूचितं सम्यक साधनं हि स्वसाध्यं साधयत्येवेति । यत् त्वस्मिन् वादस्थले भवतामामूलपर्यन्तमस्मात् प्रतिपदमसभ्यगीर्वाणासारवर्षणं तत्] कुलवतमेतत् । पूर्ववंश्यक्रमो हि तच्चरितमनुवर्तमानैः पाश्चात्यैर्भवादशैरवश्यं प्रत्युपेक्षणीयः तदुपेक्षणे तदन्तेवासिता प्रवासप्रसंगादिति तदेवं विपक्षपक्षणेन(?) नानासिद्धान्तसंवादपूर्वकमनिश्राकृतानायतनरूपं चैत्यत्रयं व्यवस्थापितम. ततश्च-. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy