SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ १७६ ] [3225 ] अन्तः— मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे सिरिकमलसंजमोवज्झाएहिं अत्थविवरणं कयं । कम्मत्थवस्स विहियं भव्वा जाणंतु निसुणंतु ॥ १११ ॥ इति कर्म्मस्तवप्राकृतविवरणं कृतं च । सं० १५३४ श्रीपंचम्यां श्री जिनभद्रसूरि - शिष्यश्रीकमलसंयममहोपाध्यायैः शिष्य वा० मुनिमेरुमुखेनेति भद्रं भूयात् पाठक-पठकानाम् । संघस्य कल्याणमस्तु ॥ [ 3229 ] टी०अन्तः - इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका समाप्ता ॥ Jain Education International संवत् १६६१ वर्षे भाद्रवावदि ७ शनौ लिखितम् ॥ ग्रन्थाग्रम् ८००० लिषापिता च श्रीमन्तपागच्छनभोनभोमणि श्री १९ श्रीविजयसेनसूरिराज्ये पं० श्री आनन्दविजयगणिसाहाय्यात् जेसलमेरुवास्तव्यको० ताल्हण - को०देपा-मांडणमानाप्रमुख श्रीसंघेनेति । श्री श्रमण संघेन वाच्यमाना चिरं जीयात् ॥ गणिबुद्धिविमलेन शोधिता । [ 3231 ] टी०अन्तः - ज्ञात्वा कर्मप्रपंचं निखिलतनुभृतां दुःखसंदोह बीजं तद्विध्वंसाय रत्नत्रयमयसमयं यो हितार्थी दिदेश । अन्त[:]संक्रांतविश्वव्यतिकरविलसत्कैवलैकात्मदर्श ( र्शः ) स श्रीमान् विश्वरूप [:] प्रतिहतकुमतः पातु वो वर्द्धमानः ॥१॥ सूरि श्री विजयादिदेव सुगुरोः पट्टांबराहमणौ सूरिश्रीविजयादि सिंह सुगुरौ शक्रासनं भेजुषि । सूरिश्री विजयप्रभश्री (श्रि ) तवति प्राज्यं च राज्यं कृतो ग्रन्थोयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥२॥ सूरि श्रीगुरुहीर शिष्यपरिषत्कोटी र हीरप्रभाः कल्याणाद् विजयाभिधाः समभवंस्तेजस्विनो वाचका [:] । तेषामन्तिषदच लाभविजयाः प्राज्ञोत्तमाः शाब्दिक - श्रेणिकीर्तितकार्तिकी विधुरुचिप्रस्पर्द्धिकीर्त्तिप्रथाः ॥३॥ तच्छिष्याः स्म भवन्ति जीत विजयाः सौभाग्यभाजो बुधाः भ्राजन्ते सनयाः नयादिविजयास्तेषां सतीर्थ्या बुधाः । तत्पादांबुज भृङ्गपद्मविजयप्राज्ञानुजन्मा बुधा स्तत्त्वं किंचिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ ४ ॥ इदं हि शास्त्रं श्रुतकेवलिस्फुटाधिगम्यपूर्वोद्धृतभावपावनम् । मेह धर्वामनयष्टिवद् ययौ तथापि शक्त्यैव विभोरियभुवम् ॥५॥ प्राक्तनार्थं लिखनाद् वितन्वतो नेह : कश्चिदधिको मम श्रमः । वीतरागवचनानुरागतः : पुष्टमेवं सुकृतं तथाप्यतः ॥ ६ ॥ इति श्रीकर्मप्रकृतिः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy