SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । नत्वा गोपालनामानं गुरुं गुरुगुणालयम् । स्वल्पोपि शतकस्यार्थो मतिचन्द्रेण लिष्यते ॥२॥ बा० अन्तः- इति श्रीमदंचलिकगच्छीयमतिचन्द्रमुनिविरचितशत[क]बालावबोधः ॥ स्वान्ययोरुपकाराय मतिचन्द्रेण धीमता । अर्थदूः शतकशास्त्रस्य सुबोधोयं विनिर्ममे ॥१॥ सिंधुदेशनदा रम्ये सामुहानगरे सुधीः ।। आढ्यो गुजरमल्लोभूत् सदध्यात्ममतानुगः ॥२॥ पाठनाय मया तस्य वृत्ति विलोक्य सादरम् । अगम्यार्थमिदं शास्त्रं कृतं गम्यार्थपद्धतिम् ॥३॥ संवत् १७६५ वर्षे मगशिरशुद्ध ६ रवौ वा श्रीसुमतिहंसगणिशिष्य मु.लक्ष्मीहंसलिखितं । श्रीयं(श्रिये) भूयात् । लिखितं गूढामध्ये ॥ [ 3209 ] अन्तः- श्रीमत्पाठकराजसारकृतिनां शिष्या जिनाज्ञापराः श्रीमत्पाठकज्ञानधर्मप्रवराः सद्दीपचन्द्रायाः । अर्हतमार्गसुपाठका गुणलयाः तद्वाक्यसेवानुगः . सूत्रार्थ गणिदेवचन्द्रमतिमान् संदर्शयन् सो(शोभते ॥१॥ इति श्रीपंचमटबार्थ[:] संपूर्णः । संवत् १८८० माघवदि १३ शुक्रे ॥ [3216] बाअन्तः- सप्तत्यवचूणिमिमां शिष्यः श्रीसूरसुन्दरगुरुणा । रस-शशि-तिथि(१५१६)मितवर्षेऽलिनत् पुरे वीरमग्रामे ॥१॥ स्वपरोपकारहेतोर्मपिरसमां (१) समयमाणिक्यः ॥ [ 3224 ] चु०आदिः- सिद्धिविबंधणबंधुदयसंतखवणविहिदेसओ सिद्धो । भगवं भव्वजणगुरूविक्खायजसो जयइ वीरो ॥ एक्कारस वि गणहरा सव्वे वइगोयरस्स पारगया । सव्वसुयाणं पभवा सुयकेवलिणो जयंति सया ।। अन्त:- जो जत्थ त्ति जो अत्थो बंधोदयसंतेसु, अपडिपुण्णो खण्डो जाओ अप्पा गमेण बद्धो त्ति आगमो सुत्तं अप्पो आगमो जस्स सो तहा तेण अप्पागमेण बद्धो त्ति काउं तं खमिऊण बहुसुता तं अवराहं खमिऊण दोसं अघेत्तण बहुसुता दिद्विवायण्णे पूरेऊण परिकहेतुं त्ति तं विगलं भत्थं पूरेछण सगलं करेत्तु परिकहित्तु भणंतु त्ति ॥१॥ सभासचुणिया सित्तरी समत्ता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy