SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ १७४ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे कर्मविपाक-टबार्थोन्वर्थः प्राोथिभिः स्वगुरुभक्त्या । प्रथमादर्श लिखितो मुनिना कल्याणसोमेन ॥४॥ इति प्रथमकर्मग्रन्थबालावबोधः सम्पूर्णः ॥ [3170] मू०अन्त:- जिणपूयाविग्धकरो हिंसाई परायणो जयइ विग्घं । इइ कम्मविवागोऽयं लिहिओ देविंदसूरीहि ॥६२॥ बा०अन्त:- देवनी पूजा तेहनउ विघ्न करइ हिंसादिकनइ विषइ परायण एहनु विघ्न कर्म बांधइ ए कर्मविपाक श्रीदेवेन्द्रसूरि कहिउ ॥ [3172] स्त०अन्तः-श्रीतपागच्छाधिराजभट्टारकश्रीजगच्चन्द्रसूरिपट्टोदयाचलसहस्रकिरणभट्टारक श्रीदेवेन्द्रसूरिः ॥६३॥ श्रीवाचकाग्रसरधर्मसागरक्रमाजभृगश्रुतसागराणाम् । श्रीवाचकानां शिशुः शांतिसागरकः सत्कर्मविपाकमर्थतः ।।१॥ इति श्रोप्रथमकर्मग्रन्थसूत्रार्थः संपूर्णः । संवत् १८७८ ना वर्षे आसोमासे शुक्लपक्षे १२ सोमे लि• मु० रूपविजय । ___ इति श्रीप्रथमकर्मग्रन्थसूत्रार्थः संपूर्णः ॥ संवत् गजाद्रि-वसु-चन्द्राब्दे (१८७८) शाके वह्नयब्धि-मुनिशशिप्रमितेब्दे (१७४३) अश्विनमासे शुक्लपक्षे द्वादश्यां कर्मवाढी(टयां)कुमुदनीवासरे श्रीमद्राजनग्रे नागोरीसरे वास्तव्यः तपागच्छे श्रीपं० खुशालविजयग० शिष्य मु०रूपविजयेन लिषितोयम् ॥ श्रीशंखेश्वर प्रशा(सा)देन चिरं नि(न). दन्तु आचन्द्रार्क भु(भू )यात् । इदि(य) पुस्तिका पठनार्थ स्वयम् ।। [ 3183 ] बा आदिः- त्रिजगत्सृष्टिस्थितिनाशत्रयावस्थितिम् । दिशत्यै समाहित्यै त्रिपद्ये हृद्यहृच्छियै ॥१॥ [ 3207 ] बाoआदि:- ऐन्द्र श्रीकरपीडनविधिसिद्धिं ध्वस्तकर्मशलभभरम् । कल्याणसिद्धिकरणं जैन ज्योतिर्जयतु नित्यम् ॥१॥ वा० अन्तः- सूरतबन्दिरे। संबत् १९११ कार्तिकशुदि ४ चार रवौं संपूर्णम् । भू-मही-नव-चन्द्राब्दे रस-मुनिन्यद्रिभूशके। शितगतिथौ ऊर्जे मासे ... ... ... सं०१९११ कार्तिकशुद्धद्वितीया संपूर्ण श्रीराधिकापुरे लि०व्यास वजेराम पठनार्थ साधवी चन्दणसरीजी । [ 3208 ] बा०आदिः -- दृष्ट्वा येन भवांकुरकर दुःकर्मबीजं पुरा जीवानां बहुदुःखदग्धवपुषां नाशाय तस्य स्वतः । निर्दिष्टं कृपयार्थसिद्धिवरदं रत्नत्रयं सादरं सोयं वो दुरितं लुनातु सततं त्रैलोक्यनाथो जिनः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy