SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१७३ (अन्यदीयाक्षरैलिखितमिदम्-) सांबलीवास्तव्य सं०अबजीमाता श्राविका लाडकी पं०शांतिविजयगणिनी बहिनि तेणीइ ए परति लिखावी ॥ [3157] मू० आदिः-सकलपंडितप्रवरपंडितश्री५श्रीखीमविजयगणिचरणसरोरुहेभ्यो नमः ।। बा. आदिः-प्रणम्य श्रीमहावीरं बालानां ज्ञानहेतवे ।। कर्मग्रन्थस्य सूत्रार्थो लिख्यते लोकवात्तया ॥१॥ तत्र प्रथम कर्मग्रन्थसूत्रनो बालावबोध लिखिइं छई। तत्र प्रथम गाथा० । बा० अन्तः- इति चतुर्थकर्मग्रन्थ बालावबोधः समाप्तः इति भद्रं भूयात । श्रोतपगणसुरसिन्धुरबन्धुरकुम्भस्थलैकसुरपतयः । अभवन् भुवनख्याताः श्रीविजयानन्दसूरिवराः ॥१॥ तत्पट्टोदयगिरिवर शिखरालंकारचित्रभानुनिभाः । श्रीविजयराजमुनीन्द्रा राजन्ते चन्द्रकीत्तिधराः ॥२॥ तेषां श्रीमति गच्छे वाचकनृपचकचक्रवत्तिनिभाः। श्रीमदकब्बरभूपप्रतिबोधने विख्याताः ॥३॥ श्रीशजयगिरिवरकरमोचनमुख्यचारुसुकृतकराः । श्रीभानुचन्द्रसंज्ञाः सद्ज्ञाना वाचका आसन् ॥४॥ तत्पदपंकजमधुकरसदृशोपाध्यायहीरचन्द्रेण । कर्मग्रन्थस्यार्थो लिखितोयं लोकभाषाभिः ।।५।। बहव्योपि टीका यदि सुन्दरार्थाः सन्त्यस्य शास्त्रस्य तथापि नूनम् । शीघ्रार्थसिद्धये किल बालकानां बालावबोधो लिखितो मयैषः ॥६॥ इह सिद्धान्तविरुद्धं यल्लिखितं मन्दबुद्धिभावेन । कृत्वा कृपां विशोध्यं त्यक्त्वाऽऽलस्यं तकं प्राज्ञैः ॥७॥ श्रीमद्राघवजीकेन स्तभतीर्थनिवासिना । वाचितो ज्ञानदृष्टयासौ चिरं नन्दतु भूतले ॥८॥ सकलपंडितमंडलाखंडलायमानपंडितश्री ५ श्रीखीमविजयगणि-शिष्यगणिहेमविजयेन लिखितेयं प्रतिविद्यापुरे ॥ 131691 बा० अन्तः-परमगुरु गच्छाधिराज शिथलाचारनिवारक तपा-बिरुदधारक भट्टारकश्री १९ श्रोजगच्चन्द्रसूरीश्वरपट्टप्रभाकरश्री ५ देवेन्द्रसूरीश्वरई तपागच्छनायकई ए गाथा ६१ मीनउ अरथ थयउ ॥ ... ... ... ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy