SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ १७२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे (पश्चात्कालीनोल्लेखः)श्रीमत्तपोगणनभोगणभानुकल्पश्रीदेवसुन्दरयुगोत्तमपादुकानाम् । शिष्यैर्जिनागमसुधांबुधिमग्नचित्तैः श्रीज्ञानसागरगुरूत्तमनामधेयैः ॥१॥ कर्मग्रन्थविचारावचूर्णिरेषा परोपकारार्थे । निधि-वह्नि-मनुमितेऽब्दे (१४३९)परिस्फुटार्था कृता जयतात् ॥२॥ [3139] अन्तः- श्रीमत्तपागणनभोऽर्कयुगोत्तमाभश्रीदेवसुन्दरगुरूत्तमपादुकानाम् । शिध्यैजिनागमसुधाम्बुधिलीनचित्तैः श्रोसूरिराजगुणरत्नमुनीन्द्रचन्द्रः ॥५१॥ नन्देषु-मनुमिते(१४५९)ऽन्दे कर्मग्रन्थावचूर्णिरियम् । श्रीदेवेन्द्रगणेश्वरकृतविवृतैः स्वात्महितहतोः ।। इति सप्ततिकावचूरिः संपूर्णा परमगुरुश्रीमुनिसुन्दरसूरिः ॥ [3145] स्त. आदिः-शारदां वरदां स्मृत्वा नत्वा हीरगुरोः पादौ । कल्याणगुरुशिष्येण धननाम्ना विधीयते ॥१॥ कर्मग्रन्थस्य षट्कस्य व्याख्यानमिषतो मया । लोकभाषानुसारेण निश्छद्मशिशुचापलम् ।।२।। स्त. अन्तः-इति सत्तरी संपूर्णा ।। ग्रन्थाग्रं सूत्रटबासहित पानां ४० ग्रन्थाग्रनो १११९ । इति कर्मग्रन्थषट्कसूत्रं समाप्तं टबो संपूर्ण ॥ संयमशतमितवर्षे माघे मासे सिताभिधे पक्षे । श्रीवीरगणिमिततिथौ नगरे स्तंभनकपार्श्वयुते ॥१॥ श्रीविजयदेवसूरीश्वरराज्ये प्राज्यपुण्यपुण्यतिथौ । कर्मग्रन्थव्याख्या लोकगिरा किन्तु लिखिते ॥२॥ सकलागमकषपट्टश्रीमत्कल्याणविजयशिष्येण । वाचकधनविजयेन परोपकारादिपुण्यकृते ॥३॥ औत्सुक्यवशान्मतिमांद्यतश्च वितथा यदत्र लिखितं स्यात् । गीताथैः संशोध्यं मयि हितहेतुं समुद्दिश्य ॥४॥ [3152) अन्तः - भट्टारकश्रीआणंदविमलमूरिस्तत्पट्टे भट्टारकश्रीविजयदानसूरिस्तत्पट्टे जगद् गुरुभट्टारकश्रोहीरविजयसूरिस्तत्पटे संप्रतिविजयमानपातसाहदत्तबहुमानभट्टारकरीविजयसेनसूरिस्तच्छिष्यपंडितश्रीशान्तिविजयगणिना कर्मग्रन्थबालावबोधः कृतः स्ववाचनकृत्(ते) ॥ श्रीसूरतिबन्दिरे । ___ संवत् १६७८ वरषे(वर्षे) अहम्मदाबादमध्ये लिखितम् । कुंअरजी देवदासलिपि(पी)कृतं हाजापटेलप्रपाटके ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy