SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ १८६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे गणिहस्तप्रास्तचारित्रकुमतकुवादगजघटापंचाननविरुदस्कश्रीजिनप्रतिमाविचारवियरणकारिपंचकुमूर्ति पं०सहजकुसलगणिना द्वितीयनाम्ना पं०श्रीहानर्षिगणिना श्रीजिनप्रतिमादिविचारयुक्तिहुंडिका विहिता ॥ इति श्रीहानऋषी (षि)कृता हुंडिका संपूर्णा ॥ [3282] अन्तः- एवं पज्जोसवणा संपइ जुत्ता चउत्थि तज्जुत्तो । सिद्धन्तधम्मसायर लिहिआ दसगाहसयगेण ॥११॥ इति श्रीपर्युषणादशशतकं श्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितामति । संवत् १९२२ ना आषाढ बदि २ दिने सूर्यवारे लिखावितम् ॥ सारवचंद जयचंद श्रीराजनगरे वास्तव्य श्रीऋषभदेवजीप्रसादात् ।। वृ० अन्तः- प्रकरणकर्तुर्नामापि सूचितं बोध्यमिति गाथार्थः ॥११०॥ इति श्रीश्रीमत्तपागणसुविहिताग्रणीहीरविजयसूरीश्वर-शिष्योपाध्यायश्रीधर्मसागरगणिविरचिता स्वोपज्ञपर्युषणादशशतकवृत्तिरियमिति । लिपिकृतं फतेविजेजी श्रीतपागच्छे । [ 3284 ] आदिः- ॐ नमः श्रीविजयदानसूरिगुरुभ्यो नमः ।। प्रणम्य परमानंदकन्दं शक्राचिंतक्रमम् । श्रीमद्वीरजिनाधीशं विघ्नौघेभमृगाधिपम् ॥१॥ श्रीमद्विजयदानाई नत्वा सूरिनतक्रमम् । स्वोपज्ञां विवृणोमि श्रीवीरद्वात्रिंशिकामहम् ॥२॥ युग्मम् ॥ अन्तः-इति श्रीविजयदानसूरीश्वर-शिष्योपाध्यायश्रीधर्मसागरगणिविरचितश्रीमहावीरविज्ञप्तिद्वात्रिंशकावृत्तिः समाप्ता ॥ ( अन्यदीयहस्ताक्षरेणोल्लेखः-) श्रीमत्तपागणनभोगणनव्यभानुश्रीसूरिराइविजयदानगुरुक्रमाब्जम् । संसेव्य भव्यमतिपोतमवाप्य तोर्ण शास्त्रार्णवैस्सकलतार्किकसार्वभौमैः ॥१॥ वादेकलब्धजयवादजनप्रसिद्धाभिख्यैः कुपाक्षिकमतंगजसिंहनादैः । श्रीधर्मसागरसुवाचकशेखराख्यात्रिशिका चरमतीर्थकृतः कृतासौ ॥२॥ श्रीविक्रमान्नवरस(२)रसराजवर्षे (१६६९)श्रीस्तम्भतीर्थनगरेऽनुपमश्रियाये। तद्वन्धुना विमलसागरसंज्ञितेन संशोधिताल्पमतिनापि मया स्वबोधम् ॥३॥ (त्रिभिविशेषकम् ।) [ 3288] वृ०.आदिः-प्रणम्य श्रीमहावीर विश्वविश्वार्थदीपकम् । . सर्वज्ञशतकं सम्यग् स्वोपज्ञं विवृणोम्यहम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy