SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । बा० अन्त:- श्रीमदा(ता) प्रोक्तविधिना लोकनालस्य वार्तिकम् । श्रीमित्रधनराजस्य गंगाख्यतनुजा कृतम् ॥१॥ श्रीमत्सहजरत्नेन व्याख्यातमुदयाब्धिना । असंगतं यदुक्तं तद् विशोध्यं धीधन शम् ॥२॥ इति श्रीलोकनालद्वात्रिंशिकावात्तिकं कृता(त) पूर्णा(र्णम् ॥) [3065] स्त० अन्तः-लोकभिरावृत्तिरियं (2) विनिर्मिता लोकनालिसूत्रस्य । वाचकधनविजयेन स्वपरकृते राजवरनगरे ॥१॥ श्रीविजयदेवसूरीश्वरराज्ये विजयसिंहसूरियुते । शशि-वारिधि-शशिसंख्ये वर्षे वरभाद्रपदमासे ॥२॥ ग्रन्थाग्रं सूत्रार्थसहितम् २०१ सही । [3071 ] अन्तः- इति श्रीसंग्रहिणी समाप्ता ॥ श्रीमति पूर्णिमापक्षे प्रधानसा(शा)खायां श्रीअणहल्लपत्तनढंढेरपाटकभूभूषणशाखायां श्रीपूज्यपादैनवीननिर्मितायां कृतचातुर्मासकायां भट्टारकश्रीमहिमा प्रभसूरी(रि)-तत्पटे श्रीभावप्रभसूरो(रि)शिष्य प्रेमचन्द लिखितम् ॥ [3077] अन्त:-- इति श्रीसंग्रहिणी समाप्ता ॥१॥ श्रीमति पूर्णिमापक्षे प्रधानसा (शा)खायां श्रीअणहलपत्तनढंढेरपाटकभूभूषणशाखायां विशालायां श्रीपूज्यपादैनवीननिर्मितोयां कृतचातुर्मासकायां भट्टारक श्री ५ श्रीमहिमाप्रभसूरीश्वरचरणसरोजरजोजनितानुभावलब्धसेवशिष्यभावरत्नेनेयं लिवी(पी)कृता लघुशिष्यतेजसीपठनहेतवे । संवत् १७६४ वर्षे प्रौष्ठपदामार्तडदिने । [3087] वृ० आदिः-अत्यद्भुतं योगिभिरप्यगम्यं विधूतनिःशेषतमोवितानम् । अचिन्त्यमाहात्म्य निरञ्जनं ज्योतिर्जयत्येकमनन्तमव्ययम् ॥१॥ यस्यामृतैर्वचोभिर्जीवत्यद्यापि भव्यलोकोयम् । स जयत्यागमजलधिर्जिनभद्रगणिक्षमाश्रमणः ॥२॥ प्रसन्नगम्भीरपदाहितकमा मिताक्षरा वर्जितपौनरुक्तया । यैनिर्मिता संग्रहणीयमदभुता नमो नमस्तत्पदपंकजेभ्यः ॥३॥ वृ० अतः- तदेवं व्याख्याता । चतुर्विशतिद्वारात्मिका गाथाद्वयप्रमाणा संक्षिप्ततरा संग्रहणी तद्वयाख्यानाच श्रीहर्षपुरीयगच्छालंकारमलधारिश्रीमदअभयदेवसूरि-पट्टरत्नश्रीहेमचन्द्रसूरि-शिष्य- . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy