SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ १६८ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तपापक्ष वडोपोसालश्रीरत्नाकरसूरिनि गच्छिं भट्टारकश्रीजयतिलकसूरिनुं शिष्य पंडितदयासिंहगणि बालावबोध वार्त्तारूपपणि लिषि छि न करि छि सुखावबोधपणानि कार्जि....... अन्तः- इति श्रीक्षेत्रसमास श्रीरत्नशेखरसूरिकृत सूत्रनउ बालावबोधः समाप्तः ।। अक्षरांकगणवि लोकसंख्या ४११७ एकचत्वारिंशदशसप्ताधिकानि ॥ संवत् १७४३ वर्षे शाके १६०८ प्रवर्त्तमाने कार्तिकमासे शुक्लपक्षे९ तथौ भृगुवासरे लिखितमिदं पुस्तकं स च वाच्यमानः श्रीर्भवतु ॥ ग्रन्थाग्रम् ४११७ यंत्रना हूआ श्लोक ७५ ॥ [3047 ] मू० अन्तः- इति श्रीलघुक्षेत्रसमास संपूर्ण लिखितं संबत् १८५५ ना वर्षे माहासुदि १३ दिने । सकलभट्टारकश्री१०००८वारश्रीजीविजयजिनेन्द्रसूरीस्व(श्वोरजी चिरं.. जीवी घणी डुज्योजी दासानुदास पं०कांतिविजयग लिपीकृत्तां(तम्) । स्त० अन्तः-इति श्रीलघुक्षेत्रसमास संपूर्णम् । हवें एहनो कर्ता कहें छई श्रीपूज्य पाश्वचंद्रसु(सू )रीश्वरकृतं प्रतिबिम्ब विलोक्य श्रीराजचंद्रसूरीविजयमाने ऋषिश्रीश्रवणसुशिष्येन वाचकमेघराजेन किंचित् विशेषतो वार्तिको विहित[:] संशोधनीयोयं ध्यायनें ल०५०कांतिविजयेन । सं० १८५६ ना वर्षे आसोसुदि ११ दिने बुधवासरे पोलीयामध्ये । [3060 ] आदिः - अनंतज्ञानकलितं हतदोषं महोदयम् । त्रैशलेयजिनेन्द्रस्य नत्वा पादाम्बुजद्वयम् ॥१॥ श्रीविमलहर्षवाचकचरणानभिवंद्य कल्पतरुसदृशान् । रचयामि लोकनालेस्तनुधीर्बालबोधममुम् ॥२॥ बा० अन्तः- श्रीमत्तपागच्छसुधापयोधौ राकाशशांकस्य तुल्यां(लां) श्रयन्ति । जगत्प्नभानदिपदं जयन्ति ते सूरयः श्रीविजयादिसेनाः ॥१॥ तद्यौवराज्यस्थितिचारुचन्द्रिकावधूतनिश्शेषजनौघतापाः । समग्रसज्ज्ञानरसाश्च सूरयो जयन्तु [ते] श्रीविजयादिदेवाः ॥२॥ राज्ये तदीये सकलार्थसिद्धौ विराजमाना महनीयमूर्तयः । जयन्तु सिद्धांतपयोधिचन्द्रास्ते वाचकाः श्रीविमलादिहर्षाः ॥३॥ तद्गुरुलब्धमहिम्नाश्चकार बालावबोधमतिरुचिरम् । स्वार्थाय लोकनालेजसविजयाह्नः प्रतनुधिषणः ॥४॥ इति श्रीलोकनालिबालावबोधः संपूर्णः । ग्रंथ उभय मीलने २८४ ॥ [3063 ] वा. आदिः-श्रीमदाप्तौ(प्त) प्रणम्यादौ जगतः स्थितिदर्शकम् । वक्ष्ये लोकविचारस्य वार्तिकं समयानुगम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy