________________
१६८
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
तपापक्ष वडोपोसालश्रीरत्नाकरसूरिनि गच्छिं भट्टारकश्रीजयतिलकसूरिनुं शिष्य पंडितदयासिंहगणि बालावबोध वार्त्तारूपपणि लिषि छि न करि छि सुखावबोधपणानि कार्जि.......
अन्तः- इति श्रीक्षेत्रसमास श्रीरत्नशेखरसूरिकृत सूत्रनउ बालावबोधः समाप्तः ।।
अक्षरांकगणवि लोकसंख्या ४११७ एकचत्वारिंशदशसप्ताधिकानि ॥
संवत् १७४३ वर्षे शाके १६०८ प्रवर्त्तमाने कार्तिकमासे शुक्लपक्षे९ तथौ भृगुवासरे लिखितमिदं पुस्तकं स च वाच्यमानः श्रीर्भवतु ॥
ग्रन्थाग्रम् ४११७ यंत्रना हूआ श्लोक ७५ ॥ [3047 ] मू० अन्तः- इति श्रीलघुक्षेत्रसमास संपूर्ण लिखितं संबत् १८५५ ना वर्षे माहासुदि
१३ दिने । सकलभट्टारकश्री१०००८वारश्रीजीविजयजिनेन्द्रसूरीस्व(श्वोरजी चिरं..
जीवी घणी डुज्योजी दासानुदास पं०कांतिविजयग लिपीकृत्तां(तम्) । स्त० अन्तः-इति श्रीलघुक्षेत्रसमास संपूर्णम् ।
हवें एहनो कर्ता कहें छई श्रीपूज्य पाश्वचंद्रसु(सू )रीश्वरकृतं प्रतिबिम्ब विलोक्य श्रीराजचंद्रसूरीविजयमाने ऋषिश्रीश्रवणसुशिष्येन वाचकमेघराजेन किंचित् विशेषतो वार्तिको विहित[:] संशोधनीयोयं ध्यायनें ल०५०कांतिविजयेन ।
सं० १८५६ ना वर्षे आसोसुदि ११ दिने बुधवासरे पोलीयामध्ये । [3060 ] आदिः - अनंतज्ञानकलितं हतदोषं महोदयम् ।
त्रैशलेयजिनेन्द्रस्य नत्वा पादाम्बुजद्वयम् ॥१॥ श्रीविमलहर्षवाचकचरणानभिवंद्य कल्पतरुसदृशान् ।
रचयामि लोकनालेस्तनुधीर्बालबोधममुम् ॥२॥ बा० अन्तः- श्रीमत्तपागच्छसुधापयोधौ राकाशशांकस्य तुल्यां(लां) श्रयन्ति ।
जगत्प्नभानदिपदं जयन्ति ते सूरयः श्रीविजयादिसेनाः ॥१॥ तद्यौवराज्यस्थितिचारुचन्द्रिकावधूतनिश्शेषजनौघतापाः । समग्रसज्ज्ञानरसाश्च सूरयो जयन्तु [ते] श्रीविजयादिदेवाः ॥२॥ राज्ये तदीये सकलार्थसिद्धौ विराजमाना महनीयमूर्तयः । जयन्तु सिद्धांतपयोधिचन्द्रास्ते वाचकाः श्रीविमलादिहर्षाः ॥३॥ तद्गुरुलब्धमहिम्नाश्चकार बालावबोधमतिरुचिरम् । स्वार्थाय लोकनालेजसविजयाह्नः प्रतनुधिषणः ॥४॥
इति श्रीलोकनालिबालावबोधः संपूर्णः । ग्रंथ उभय मीलने २८४ ॥ [3063 ] वा. आदिः-श्रीमदाप्तौ(प्त) प्रणम्यादौ जगतः स्थितिदर्शकम् ।
वक्ष्ये लोकविचारस्य वार्तिकं समयानुगम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org