SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ १७० ] मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्री चन्द्रसूरि चरणाम्बुजचञ्चरीकेण श्रीमुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेन श्रीदेवभद्रसूरिणा विरचिता स्वगुरुप्रणितसंग्रहण्या वृत्तिः समर्थिता ॥ [ 3100 ] बा०आदि: बाοअन्तः [3101] अंगान्युपांगानि तथापराणि विलोक्य शास्त्राणि गुरूपदेशतः । विनिमिता वृत्तिरियं तथापि शोध्यं यदि स्याद् विबुधैर्विशोध्यम् ||१|| निजगुरुपदभक्तेः कुर्वतो वृत्तिमेनां मम समजनि पुण्यं यत् ततो भव्यलोकः । जिनपतिमतपोतोत्तीर्णसंसार सिन्धुर्व्रजतु शिवमनन्तज्ञानदृग्वीर्यसौख्यम् ॥२॥ इति श्रीसंग्रहिणीवृत्तिरियम् ॥ ग्रन्थाग्रम् ३५०० ॥ संवति १६८७ प्रमिते श्रीस्तंभतीर्थवेलाकूले फाल्गुनशुद्धि- द्वितीयायां भृगुवारे पंडितश्रीजयरत्नगणि-विनेयगणिर राजरत्नेन लिखिता स्ववाचनाय । नवा श्रीवीरजिन संग्रहणीसूत्रविवरणं किञ्चित् । बालानां बोधार्थ वक्ष्येहं लोकभाषाभिः ॥१॥ Jain Education International प्रत्यक्षरगणनातो ग्रन्थमानं विनिश्चितम् । पञ्चत्रिंशच्छतान्यत्र श्लोकानां सर्वसंख्यया ॥ ३ ॥ -- संवत् चऊदससत्ताणवई द्वितीयाश्रावणसुदि चऊदसि शुक्रवासरि तिणि दिवसि तपागच्छ भ० रत्नसिंहरिशिष्यई पण्डितदयासिंहगणिए बालावबोध रचिउ समस्त मांगलिकनई विषई हुई संग्रहणीबाला व बोधसप्तदशशतपंचाशत् श्लोकसंख्या समाप्ता ॥ संवत् १६१० वर्षे पोसर्वादि ७ गुरौ लिखितो (तः) पत्तनमहानगरे | (अन्यदीयहस्ताक्षरेणोल्लेख:-) अन्तः- श्रीजिनचन्द्रसूरिराज्ये आज्ञावल्लरिगणिनीपठनार्थं लिषापिता सा च श्रीजिनभद्रसूरि संतानीये वा० हर्षविजयगणिवराणां प्रदत्ता । ... [3105 ] बा० आदिः संवत् १६७९ वर्षे आसकात्तिकशुदि ३ दिने आसपुराना संधि परति बहरावी । श्री पार्श्वनाथ फलवर्धिकाख्यं गुरूंश्च श्रीमज्जिनदत्तसूरीन् । गीर्देवताभाष्यसुधासमुद्रं क्षमाश्रयं श्रीजिनभद्रनाम्ना ॥१॥ निर्मथ्य जैनागमवारिराशि प्रकाशिता यैरियमप्रपंचा । श्रीचन्द्रसूरीन् प्रणिपत्य सम्यक् करोमि तां संग्रहणीं स्फुटार्थाम् ॥२॥ युग्मम् । श्रीहर्षसारगुरुराजहितप्रसाद माधाय चेतसि : चिदर्थकृतेऽप्रमादः । तस्माद् विसु (शु) द्धवचनो विगता वसादो व्याख्यां स्फुटां शिवनिधानगणिर्वितेने ॥३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy