SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ १६६ ]. मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे { 3038 ] अन्तः- श्रीधर्मघोषगच्छे भट्टारकश्रीश्रीनन्दिवर्द्धनसूरीणां शिष्यपाठकगुणरत्नोपदे. शेन नाहरगोत्र सं० पट्टा-तत्पुत्र सं० पासा तत्पुत्रसं लाषण तत्पुत्र सं. खीमसिंघेन प्रतिरिय लेखिता । वृ० अंतः- इति कतिचि(द्)द्वीपोदधिविचारलेशस्य विवरणं सूरिः । श्रीरत्नशेखराख्यः शास्त्रादुद्धत्य लिखति स्म ॥१॥ यदाढं मूढधिया मयाप्यदो विवरणं किमपि लिखितम् । तत्र सकलप्रसादाट्टीकाकारस्य मलयगिरेः ॥२॥ मलयगिरिवचनचंदनतर्वनुभावेन विवरणं ह्येतत् । गौरवपदं भविष्यति निम्बकदम्बादितुल्यमपि ॥३॥ इह यत्किञ्चिसु(शुद्ध शास्त्रविरुद्धं च लिखितमस्ति मया । संसो(?शो)ध्यं (श्री)सूरिविरैः प्रसादमाधाय तत् सर्वम् ॥४॥ अर्हसिद्धाचार्योपाध्यायाः साधवश्च सु(?शु)द्धदृशः । सज्ज्ञानाः सच्चिरित्रा(?ताः) सत्तपसः श्रेयसे सन्तु ॥५।। ___ इति लघुक्षेत्रसमासविवरणं समाप्तमिति ॥ [3040 ] स्त० आदिः-श्रीवीतरागाय नमः ॥ निश्शेषज्ञानविज्ञानदायिनै वर्धमानमानम्य । स्वपरोपकृतये कुर्वे क्षेत्रसमा[स]स्य सुखबोधम् ।। मू० अन्तः - इति समाप्तं क्षेत्रसमासम् । स्त अन्तः- संवद्रससाधयन्तस्कन्दाननकुमुदबान्धव(१६२६)प्रमिते । इषशुदिविजयदशम्यामुदयपुरे नियतसुविदिते ॥१॥ . श्रीमत्खरतरगच्छे स्वच्छे श्रीसाधुधर्मगणिमुख्याः । तत्शिष्यसहजरत्ना जयन्तु शरदः शतं जगति ॥२॥ तस्याश्रवेषु मुख्यो नामनोदयसागरः श्रताधारात् । क्षेत्रसमासप्रकरणबालविबोधं सुसंक्षिप्तम् ॥३॥ गंगाजलनिर्मलया संवृताकारया तपस्विन्या । मन्त्रिधनराजसुतया सुगंगयाभ्यर्थितो व्यदधत् ॥४॥ मतिमान्यतः प्रमाक्षात् समयविरुद्धं च लिखितमत्र मया । संशोध्यं श्रुतवद्भिः प्रसादमाधाय तत् सर्वम् ॥५॥ पञ्चभिः संबन्धकुलकम् । बाहु-मुणी-रस-चन्द्रे( १६७२ कात्तिकमासे शुक्लपक्षे द्वा(द )श्यां भृगुवासरे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy