SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ १६४ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे इति श्रीजम्बूद्वीपसंग्रहणी समाप्ता । संवत् १६७५ वर्षे फा० दिने सीरोहीनगरे लिखिता । मू०अन्तः वृ०अन्तः [3010] आदि: Jain Education International नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुत ज्ञानश्री समलंकृताः सुविशदाचारप्रभाभासुराः । येषां वाक्प्रपया प्रसन्नतरया शास्त्राम्बुसंपूर्णया भव्यस्येह न कस्य कस्य विदधे संतापलोपोऽवमौ ॥१॥ वित्ते ( चैत्रे ) श्रीकृष्णगच्छे श्रव (म) णपरिवृढः श्रीप्रभानन्दसूरिः क्षेत्रादेः संग्रहिण्या अकृत समयगैः संवदन्तीं सदार्थैः । एतां वृत्ति ख- नन्द ज्वलन - शशि ( १३९०) मिते विक्रमाब्दे चतुर्थ्यो भाद्रस्य श्यामलायामिह यदनुचितं तद् बुधाः शोधयन्तु ||२|| इति क्षेत्रसंग्रहणीवृत्तिः समाप्ता । श्रीवीर जिनवरेन्द्रं सर्वैकान्ततमोरविम् । नवा नव्यबृहत् क्षेत्रसमासो ह्यवचूर्ण्यते ॥ १ ॥ ऐदयुगीनान् जनान् संक्षिप्तरुचि (ची) नपेक्ष्य भगवद्भिः । श्री सोमतिलकसूरीश्वरैर्विदधेऽमदार्थैः ॥२॥ अन्तः - स्फूर्जद्गुणप्रकरवासितविष्टपानां अन्तः श्रीदेव सुन्दर महत्तमसूरिराजाम् । शिष्योऽवचूर्णिमकारोद् गुणरत्नसूरिः संस्कारबोधविधये स्वपरार्थमेताम् ॥१॥ श्रीवर्द्ध (बृहत् ) क्षेत्रसमास - क्षेत्रसमासलघुवृत्ति- बृहद्वृत्तीर्विलोक्य भट्टार [क] - प्रभुश्रीज्ञानसागरसूरिपादकृताय चूर्णिः विरचितेयम् ॥ [ 3015 ] आदि:- संप्रतिघातकीखण्डवक्तव्यतामाह ॥ इति श्रीसोमतिलकसूरिविरचितस्य नव्यबृहत् क्षेत्रसमासस्यातिगंभीरार्थस्य कण्ठपीठलुठिता चातुर्विधभट्टा र कप्रभुश्री ज्ञानसागरसूरिपादकृतावचूर्णिर्विरचितेयम् । इति श्रीगुणरत्नसूरिपादविरचिताऽवचूणिः समाप्ता । वदि ( मू०) चत्ता रिसय सहस्सा धायइखण्डस्स होइ विक्खंभो । चत्तारि य से दारा विजयाई मुणेयव्वा ॥१॥ अधुना क्षेत्रसमासप्रकरणे पठनाय श्रवणाय च प्रवृत्तानामुत्तमफलसंप्राप्तिविषयमाशीर्वादमाह - ( मू० ) समयखित्तसमासं जो पढइ यज्जोयणं ( 2 ) निसामेइ । तेसिं सुयंगदेवी उत्तमसुयसंपय देउ || For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy