SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१६३ तत्र प्रसिद्धोजनि कामदेवः पत्नी च तस्याजनि नामदेवी । पुत्रौ तयोजोमन-लक्ष्मणाख्यौ बभूवतू राघव-लक्ष्मणाविव ॥४५८॥ रत्न रत्नखनेः शशी जलनिधेरात्मोद्भवः श्रीपते स्तद्वज्जोमनतो बभूव तनुजः श्रीनेमिदेवाह्वयः । यो बाल्येपि महानुभावचरितः सज्जैनमार्गे रतः शान्तश्रीगुणभूषणक्रमनतः सम्यक्त्वचूलांकितः ॥४५९॥ यस्त्यागेन जिगाय कर्णनृपतिं न्यायेन वाचस्पति नैर्मल्येन निशापति नगपति सत्स्थैर्यभावेन च । गाम्भीर्येण सरित्पति मलततिं सद्धर्मसद्भावनात् । स श्रीमद्गुणभूषणोन्नतिनतो नेमिश्चिरं नन्दतु ॥४६॥ तत्सत्कारपुरस्कृतेन सतत तज्जैनतादर्शनात् संतुष्टेन तदार्थवादिसुगुणहृष्टेन पुष्टेन च । तस्य प्रार्थनया सुसंस्कृतवचोबन्धेन संनिर्मिमतो ग्रन्थोयं त्रिजगत्स्वरूपकथनः सत्पुण्यनिर्मापणः ॥४६१॥ वंशे नैगमसंज्ञकेऽजनि सुधीजैने प्रतिष्ठाविधा वाचार्यों जिनभक्तितत्परमना यो वामदेवाह्वयः । तेनालोक्य समस्तमागमविधिं त्रैलोक्यदीपाभिधो ग्रन्थः साधुकृतो विशोध्य सुधियस्तनत(स्तन्वन्तु) पृथ्वीतले ॥४६२॥ वक्तृ-श्रोत्र्यनुमन्त्री(त्रि)णां विशदं जैनशासनम् । भव्यानामहतां भूयात् प्रशस्तं सर्वमंगलम् ॥४६७॥ इतीन्द्रवामदेवविरचिते पुरवाटवंशविशेषकश्रीनेमिदेवस्य यशः-प्रकाशके त्रैलोक्यदीपके ऊर्ध्वलोकआ(व्या)वर्णनो नाम तृतीयोधिकारः संपूर्णः ॥३॥ अथ संवत् १६८४ वर्षे ज्येष्ठमास वदिद्वितीयायां तिथौ रविशुभवासरे स्थानेश्वराख्यनगरे सुविविख्यातकुरुक्षेत्रोपकण्ठे साहसलेमीजहांगीरराज्ये श्रीमत्खरतरमहामुनिगच्छे तत् शिष्यः श्रीरायमल्लाभिधानस्तदन्तेवासी श्रीकपूरचन्द्रमुनिस्तच्छिष्योस्ति श्रीनिहालचन्द्रमहर्षिस्तच्छिष्योस्ति लखूकमुनिस्तदन्तेवासिना मुनिमोहनाख्यलेखकेन व्यलीलिखत् त्रैलोक्यसाराभिधानं ग्रन्थम् । [2991 ] अन्तः- इति श्रीपद्मप्रभसूरि-शिष्यश्रीदेवानन्दसूरिविरचितायां स्वोपज्ञसंस्कृत . क्षेत्रसमासटीकायां कालोदधिनामा चतुर्थोधिकारः । [ 2997 ] Foआदि:- महोपाध्याय श्री ५ कनकविजयगणिगुरुभ्यो नमः । वृoआदिः- नत्वा श्रीवीरजिनं संदर्शितविश्वविश्ववस्तुचयम् । श्रीक्षेत्रसंग्रहण्या वृत्तिं कुर्वे यथाशक्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy