SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [2986 ]अन्तः- संवत् १७०८ वर्षे कार्तिकशुद्ध(दि) १३ शुक्रे श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे श्रीकुन्दकुन्दाचार्यान्वये भट्टारकश्रीरामकीर्तिस्तत्पट्टे भ०श्रीपद्मनन्दितत्पट्टे भट्टारकश्रीदेवेन्द्रकीर्तेरुपदेशात् मुनिश्रीधर्मभूषण-तच्छिष्यब्रह्मवाद्यजी(जि) ष्णुना ब्रह्मलालजो-तच्छिष्य ब्रह्मसंघजिब्रह्मलाज्यकेभ्यः दत्ता त्रिभंगीकर्मक्षयार्थम्।। [2989 ] आदिः- ॐ सर्वज्ञायः नमः ।। वन्दे देवेन्द्रबृन्दाय॑ नामेयं जिनभास्करम् । येन ज्ञानांशुभिर्नित्यं लोकालोको प्रकाशितौ ॥१॥ संस्तवीमि क्रमद्वन्द्वं शेषाणां तु जिनेशिनाम् । यत्(ज)ज्ञानांभोधिमध्यस्थं त्रैलोक्यं पद्मसंनिभम् ॥२॥ विदधातु मम प्रज्ञा जैनशास्त्रावबोधिनीम् । श्रीमज्जिनमुखाम्भोजनिर्गता श्रुतदेवता ॥३॥ सिद्धान्तवारिधेश्चन्द्र नेमिचन्द्रं नमाम्यहम् । यस्य प्रसादतो विश्वं हस्तस्थामलकोपमम् ॥४॥ विभाति विशदा कीर्तिर्यस्य त्रैलोक्यवत्तिनी । नमस्तस्मै मुनीन्द्राय श्रीमत्त्रैलोक्यकीर्तये ॥५॥ आकरः सर्वविद्यानां धर्ममार्गदिवाकरः । धाकार इति ख्यातः स मुनिः स्तूयते मया ॥६॥ वीरदृष्टयादिसेनास्यं मिथ्यात्वाद्यरिसंहृतौ । अतोऽसौ वीरसेनाख्यो जीयादागमपारगः ॥७॥ पुरवाटवंशभूषणजोमनतनयस्य नेमिदेवस्य । अभ्यर्थनयारब्धो ग्रन्थोयं भव्यबोधाय ॥८॥ अथ पञ्चगुरून् नत्वा वक्ष्ये संस्कृतभाषया । त्रैलोक्यसारमालोक्य प्रन्थं त्रलोक्यदीपकम् ॥९॥ अनन्तदेशमाकाशमनन्तं स्वप्रदेशकम् । तन्मध्येऽणुरिवाभाति लोकोऽसंख्यप्रदेशकः ॥१०॥ लोक्यते यत्र संघातो द्रव्यानां पृथगात्मनाम् । स लोकः कथ्यते सद्भिर्लोकज्ञानविदांवरः ॥११॥ अन्त:- किं चन्द्रः किमु भास्करः किमथवा मेरुः किमम्भोनिधिः किं धात्री सुखवमं किं किमथवा कल्पद्रुमो विश्रुतः । एकैकेन गुणेन विश्रतिपथप्रस्थायिनस्ते स्वयं नैते शेषगुणाकरास्त्रिभुवने त्रैलोक्य[व]र्ती स्वयम् ॥४५६॥ अस्त्यत्र वंशः पुरवाटसंज्ञः समस्तपृथ्वीपतिमाननीयः । यक्त्वा स्वकीयां सुरलोकलक्ष्मी देवा अपोच्छन्ति हि यत्र जन्म ॥४५७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy