SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१६१ तच्छिष्यजेठमल्ल-तशिष्यमनोहरदासजी-तशिष्यसुन्दरदासजीतशिष्यसदानन्दजी-तच्छिष्यजसवन्तजी- ततूशिष्यवर्द्धमानजी-तत् शिष्यमहासिंघजी-तशिष्यश्रीपूज्यआचार्यजयगोपालस्वामिजी-तशिष्यपगरजपगध(ऋषि(श्री)पूज्यमूलाऋषजी । दुहाः- श्रीपूज्यके शिष्यनै पुस्तक लिषी प्रधान । पढत सुणत गुण उपजे थानेसरनगर सुथान ॥ लेषि(ख)कपठनार्थ आत्मार्थ शुभं भवतु लेषक-पाठकयोमि (रि)ति । मंगलं भवति कल्ला(ल्या)णं भवति । [2975] बा० आदिः- श्रीवीतरागाय नमः ॥ सिद्धार्थक्षितिपालसूनुममलध्यानेन रम्यं पर सर्वज्ञं सुरसिद्धसेवितपदद्वन्द्वं सुसिद्धिप्रदम् । वन्दे ध्येयसमैकममलं सद्व्यापकं सर्वगं । संसारार्णवपारगं भयहरं श्रीवर्द्धमानं जिनम् ॥१॥ श्रीमत्खरतरगच्छे धरणीतलशुभे पवित्रतरे । षत्रिंशद्गुणसहिताः श्रीमजिनभद्रसूरयोऽभूवन् ॥२॥ तत्पट्टे धरणिपतिसेवितचरणा विजयिनः सन्ति । नानालब्धिसमेताः श्रीमजिनचन्द्रसूरयो गुरवः ॥३॥ तेषां गुरूणां जितमन्मथानामादेशमासाद्य तु मेरुसुन्दरः । श्रीयोगशास्त्रस्य करोति बालावबोधनं मंगलसिद्धिकारणम् ॥४॥ बा० अन्तः- श्रीचौलुक्यकुमारपालस्याभ्यर्थनादाचार्येण श्रीहेमचन्द्रेण गिरां पथि अस्मिन् योगशास्त्रे निवेशिता० ॥ गच्छे वरे खरतरेऽतुलनामधेये सद्योगिभूपचयसेवितपादपद्माः । श्रीसंयुता विजयिनो जिनचन्द्रसूरिपादा नयन्ति जितमन्मथरोषदर्पाः ॥१॥ तेषां गुरूणामासाद्य प्रसादं सुखकारणम् । श्रीवाचनाचार्यवररत्नमूर्तिगणिप्रभोः ॥२॥ तत्श(च्छि)ष्यो वाचनाचार्यमेरुसुन्दर आदरात् । श्रीयोगशास्त्रस्य बालावबोधनमचीकरत् ॥३॥ इति : परमाहतश्रीकुमारपालभूपालश्रुश्रषिते आचार्यश्रीहेमचन्द्रविरचिते अध्यात्मोपनिष[द्]नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे द्वादशप्रकाशे श्रीस्वरतरगच्छे भट्टारकश्रीजिनचन्द्रसूरिविजयिवाचनाचार्यश्रीरत्नमूर्तिगणिशिष्य-वा० मेरुसुन्दरगणिविरचिते श्रीयोगशास्त्रबालावबोधे द्वादशप्रकाशः समाप्तः ॥ प्रन्थ० २५८८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy