SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ १६० ] [2956] आदि: अन्तः [2960 | आदि: अन्तः Jain Education International - [2972] अन्तः मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे ताको शिष्य जैगुपाल सुपदधारी भए । ता शिष्य मूला नामदास पद सो लए ॥४॥ ॐ नमो बीतरागाय ॥ करणक्रमनिःक्रान्तं कर्तृ-कर्मादिवज्जितम् । ध्यातृ-ध्येयपथातीतं प्रत्यग्ज्योतिरुपास्महे ॥१॥ इति ध्यानसारः समाप्तमिति ॥ ॐ नमो वीतरागाय । सद्योगचिन्तामणि तोनणीयो येनाधिजग्मे जगतः पतित्वम् । स योगिवृन्दारकवन्दनीयोबतादवद्यानि धनं जिनो नः ॥१॥ सुधाविन्दोरिवानन्दममन्दमुपवित्रतः । योगबिन्दोः समासेन वृत्तिरेषा विधीयते ॥ २ ॥ समाप्ता चेयं यो बिन्दुप्रकरणवृत्तिः ॥ ग्रंथाग्रथम् ३५००। संवत् १९४४ रा फाल्गुनशुदि १५ शुभदिने लिषितम् ॥४॥ गुरूपदेशो न च तादृगस्ति मतिर्नवा काचिदुदाररूपा । तथापि योगप्रियतावशेन यन्नस्तदाभ्यासकृते ममायम् ॥३॥ तस्य चेदमादिसूत्रं - नत्वेत्यादि श्लोकद्वयं • रमा श्रीकुमारपाल भूपालशुश्रूषिते आचार्यश्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे द्वादशप्रकाशे चतुर्थप्रकाशस्य विवरणं समाप्तमिति । अष्टव्याकरणेषु तश्वमखिलं व्याचक्षते ये क्षणात् षट्तकैः परितर्कयन्ति विदिता [न] निःशेषवादिवजान् । छन्दोलंकृतसारशास्त्रनिपुणाः प्राप्तप्रतिष्ठा [ : ] क्ष ( क्षि) तौ श्रीपद्मप्रभसूरयः सुगुरवोऽभूवन् भुवो [भू ]षणम् ॥ १ ॥ तेषां पट्ट (?) महातेजा [:] प्रभासनविभाकरः । अमरप्रभसूरीन्द्रो विजय ( ? यी ) विनयी नयी ॥२॥ तेन श्रीयोगशास्त्रस्य वृत्तितो हृद्यगद्यकम् । पाहंर (?) नवैश्चारुगद्यैर्विवरणं लघुम् ॥३॥ प्रदाय वाचनाचार्यदेव सुन्दर कारिणे । तदिदं शास्त्र दोषज्ञैः सो (? शो) ध्यतां मुन ? नि ) पुंगवैः ॥ ४ ॥ संवत् अठारासय सताई (१८२७) मार्गशिरमासे कृष्णपक्षे तिथौ द्वितीयायां सोमवासरे लिष (खि) तं स्वस्तिश्री श्रीपूज्य सदारंगपट्टे तच्छिष्यसिंघयराज-त (तू) पट्टे For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy