SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ १५९ विद्यानन्ददेवोपदेशात् वडान्वयः अनुव्रतादिद्वादशत्रतभारभरणोपेतः निर्मलश्रीजिनेन्द्रचरणसरोजराजीराजहंसान् वात्सल्यदशविधवैयावृत्य करणैकतत्परान् सा जैना - तज्जाया सम्यक्त्वगुणगणशालिनी साल तयोः पुत्र सकलशास्त्रविशारदान् निजसौजन्य( ? न्ये )न श्री ( ? स्वी) कृतशत्रु मित्रान् दानैकमहीतले कल्पवृक्षान् परोपकारकरणपरायणान् अखिलमहीतले प्रसिद्धान् साहुभोजा-भार्यावसू तयोः पुत्र धरणउ भोजाभ्राता दु ( द्वितीय जिनचरणाराधनतद्गतचित्तान् देवपूजादिषट्कर्मनिरतान् साहुगोसल भार्याकरमी एतेषां मध्ये साधु जेजा ज्ञानावरणीयकम्र्मक्षयार्थे ज्ञानार्णवग्रन्थ लिक्षापि ( लिखाप्य) दत्तं मुनिश्रीविद्यानंदी (दि) देव योग्यम् । Jain Education International ज्ञानवा [ न्] ज्ञानदानेन निर्भयो जयदानतः । अन्नदानात् सुखी नित्यं निर्व्याधिः भेषजो भवेत् ॥१॥ [2954] अन्तः अपरस्मिन् भवे जीवो बिभर्त्ति सकलं श्रुतम् । मोक्ष सौख्यमवाप्नोति शास्त्रादानफला [न् ] नरः ॥२॥ लिषित्वा लेखयित्वा यः साधुभ्यो दीयते श्रुतम् । व्याख्यायते वा तेन शास्त्रदानं तदुच्यते ॥३॥ वर्द्धतां जिनशासनम् ॥ सं० १४८५ वर्षे० कार्तिक सुदि ११ सोमवासरे रुद्रपल्लीयगच्छे वाचनाचार्य श्रीनरचन्द्रशिष्य षोमा लि (षि) तम् । मुनिविद्यानन्दलिषितं पठनार्थम् । आचन्द्रार्क चिरं नन्द्यात् । श्रीदेवगुरुप्रसादात् । ( एतदनन्तरं प्रभ्रष्टायां पङ्क्तावपि एतान्यक्षराणि पठयन्ते) - आ० श्रीगुणचन्द | श्रीपालस्येदं पुस्तकं पं० नयाख्येन दत्तम् ॥ त्र० सामलपठनार्थम् ॥ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते मोक्षप्रकरणं संपूर्णम् । इति श्रीशुभचन्द्रविरचितं ज्ञानार्णवग्रन्थः संपूर्णः || सोरठाः -- सून्य बहू वसु हंसधर ( १८१० ) अस्विन वदि रविवार । तिथ एकादशी जानिये लिख्यो ग्रन्थ सुभ सार ॥१॥ अवहटानगर सुभ थानिमें ज्ञानार्णव यह सार । लिष्यो चित्तको उमंगसों जाको अत विस्तार ॥२॥ अडिल्ल: पढत सुनत सुख उपजै पावत पदनिर्वान । अर्थसहित याको पढे उपजे अद्भुत ज्ञान ॥३॥ आचारज वधमान सुगुन अतिही भर्यो । ताको शिष्य महासिंघ आचारजपद धर्यो ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy