SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ १५८ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [2949] (अन्यदीयहस्तेनोल्लिखितः)अन्तः- संविग्नसाधुमणिमंडितश्रीमाणिक्यसागरगणिप्रवरस्य शिष्यः । श्रीवीरसागरगणिप्रवरस्तदर्थ धर्मक्रियोपनिषदभुतमस्तु शास्त्रम् ॥१॥ श्रीविक्रमाद् गज-रस-क्षितिपांकितेब्दे(१६६८) जीवे तृतीयतिथिगे सहमासि शुक्ले । पक्षेऽलिखद् द्विजजलेखक उद्धवाख्यः पुस्तं चिरं जयति सत्सुकृतोपयोगि ॥२॥ [2950] आदिः- भत्तिभरनमिरसुरनरसिरिसेहरयणकिरणसस्सिरियं । नमिउं सिरिवीरपयं वुच्छं सुयहीलणुप्पत्तिं ॥१॥ अन्त:- इय सुयहीलुप्पायणफलं जणा जाणिऊण अन्नेवि । जसभद्दे जिणवयणे दढचित्ता होह पइदियहं ॥९॥ इय सुयहीलुप्पत्तीअज्झयणं सम्मत्तं ॥ संवत् १५८१ संवत्सरप्रवर्त्तमाने उत्तरायणे ग्रीष्मऋतौ आषाढशुदि. १४ भौमे लिषापितम् । श्रीअणहिल्लपुरपत्तने लिषापितम् ॥ [2953] अन्तः- इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे आचार्य श्रीशुभचन्द्रविरचिते मोक्षप्रकरणं समाप्तम् ।। ज्ञानार्णवस्य माहात्म्यं चित्रं को वेत्ति तत्त्वतः । यद् ज्ञानात् तीर्यते भव्यैर्दुस्तरोपि भवार्णवः ॥ ग्रंथाग्रं लोकसंख्या २७८० । यादृशं० । सं. १४८५ वर्षे० कार्तिकसुदि ११ सोमदिने निजप्रतापप्रभावपराकृततरुणतरणिमंडलान् नयविनयविवेकसौराज्यरञ्जिताखण्डलानां महाराजाधिराजश्रीमोकलदेवराज्यप्रवर्त्तमानानां त्रिदिवपतिपत्तनसमृद्धिस्पर्द्धिश्रीकान् श्रीमति देवकुलवा(पा)टके श्रीनेमिनाथचैत्यालये श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे नन्दिसंघे श्रीकुन्दकुन्दाचार्यान्वये अनेकपट्टावलीविराजमाने श्रीशुभकीतिदेवपट्टान्वये धवलयशधवलमहाधवलामहासिद्धान्तसुकण्ठीकृतरायराजगुरुपोषितजिनमतश्रीधर्मचन्द्रदेवाः तत्पट्टे उपशमसेतुचाल्यमाणेन समवसरणेन सह विराज. मानान् भट्टारकश्रीरत्नकीर्तिदेवाः तत्पट्टे संस्थितवान् महाराजाधिराजसुरत्राणमहम्मदसाहि-अनुरजितचित्तान् तत्पराजावलीसंस्थित-सुरत्राणपेरोजसाहिअनुरजितचित्तान् अनेकम्लेच्छसंस्तुतचरणकमलान् षदतर्कचक्रवर्तिनिर्जितपरमत. पाषण्डिनां कृतगर्वोपहारान् भट्टारकश्रीप्रभाचन्द्रदेवान् तत्पट्टे संस्थितवान् अष्टव्याकरणीयरहस्यरजितविद्वज्जनचित्तान् भट्टारकपद्मनंदिदेवान् तच्छिष्यपाण्डित्यकमलाकमलिनीकमलबन्धून् निश्चयरत्नत्रयतन्निष्ठान् मुनिश्रीदेवेंद्रकीर्तिदेवान् तद्दीक्षिततपोधनउत्तमक्षमादिदशलक्षणो धर्मोद्धरप्रकटनसमर्थान् मुनिश्री. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy