SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ १९५६ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे इति रत्नचन्द्रनामा चकार बालाबबोधमतिसुगमम् । सम्यक्त्वसप्ततिवरप्रकरणतत्त्वार्थबोधकरम् ॥१५॥ सूर्याचन्द्रमसौ यावत् यावत् सप्त धराधराः । यावत् तपागणस्तावदयं जयतु पुस्तकः ॥१६॥ इति श्रोसम्यक्त्वसप्ततिकाबालावबोधः संपूर्णः ॥ संवत् १८१८ वर्षे कार्तिकशुदि पंचमोदिने चन्द्रवारे पूर्वाषाढनक्षत्रे भ०श्रीविजयलक्ष्मीसूरीश्वरविजयमानराज्ये भट्टारकश्रेष्ठ भ० श्रीसौभाग्यसूरीश्वरशिष्य पं० जीवविजयकस्यार्थे सम्यक्त्वसप्ततिकाभिधानं लिखितमिदं पुस्तकं पं० श्रीयशविजयगणि-तशिष्य पं० श्रीमोहमविजय[:] श्रीस्तम्भतीर्थ(\) लिखितः ॥ [2942] अन्त:-- इति श्रीसम्यक्त्वप्रकरणस्य सम्यक्त्वरत्नप्रकाशबालावबोधबीजकं उपाध्यायश्री. रत्नचन्द्रगणिभिः कृतं संपूर्णमस्तु । संवत् १७८८ सत्तरअठ्ठासीआना वरषे वइशाख मासइ शुक्लपक्षइ ३तृतीयदिने रवेउ वारे लषितं श्रीपाटणमध्ये संघवी फतेचन्द सूरसंघः श्रीकल्याणमस्तु ॥ [2943] बा० आदिः-नत्वा श्रीपार्श्वमर्हन्तं स्मृत्वा च श्रुतदेवताम् । श्रीमत्सम्यक्त्वसप्तत्याः कुर्वे बालावबोधनम् ॥१॥ बा० अन्तः- इति श्रीतपागच्छालंकारसारभट्टारकश्रीहीरविजयसूरीश्वरपट्टालंकारहारसार भट्टारक श्री ५ विजयसेनसूरीश्वर-पट्टप्रभाकरभट्टारकश्री ५ श्रीविजयदेवसूरीश्वरविजयमानराज्ये महोपाध्यायश्रीसकलचंद्रगणि-शिष्योपाध्यायश्रीशान्तिचन्द्रगणिशिष्यउपाध्यायश्रीरत्नचन्द्रगणिभिः श्रीसम्यक्त्वरत्नाधिष्ठान-श्रीसूरतिबंदिरादिचतुर. संघस्य चतुर्दश्यष्टम्यादिपर्वसु अप्रमत्ततया पौषधप्रतिपालनार्थ वाचनार्थ विरचिते श्रीसम्यक्त्वरत्नप्रकाशनाम्नि श्रीसम्यवत्वसम्मतिकाप्रकरणबालावबोधसम्यक्त्वस्थानषटकस्वरूपनिरूपणो नाम द्वादशोधिकारः समाप्तः । तत्समाप्तौ श्रीसम्यक्त्वसप्ततिका प्रकरणस्य सम्यक्त्वरत्नप्रकाशनामा बालावबोधः समाप्तः ॥ अथ प्रशस्तिलिख्यते श्रीवीरपटांबुजभास्कराभः श्रीमतसुधर्मा गणमृद् बभूक अद्यापि वाणी प्रसरीसरीति यस्य प्रभोः पंडित्तचक्रवाचा ॥१॥ बभूव तत्पट्टपरंपरायां सूरिजंगच्चन्द्र इति प्रसिद्धः ।। लेमे तपागच्छ इति प्रसिद्धिं यस्माद गणोमं प्रथितावदातः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy