SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। यावत् पाथोधयोयं सुरगिरिरखिलालोकलोकोदरस्थो यावद् द्वीपोथ जम्बूस्त्रिभुवनतिलकः पूर्णचन्द्राकृतिश्च । यावज्जैनोऽत्र धर्मः प्रभवति शशी भूतलं तावदेनां भव्याः शृणवन्तु श्रव्यां विषयविमुखतापादिकां बोधिकां च ॥१३॥ संवत् १९५९ वर्षे फाल्गुणे मासे ती(तिथौ वदी १२ मंगल वार लिपीकृतं मया कीसनकरण-पुत्ररीद्धीकरणका नागोरमा रहीश ॥ [2936 ] वृoआदिः- सच्चामीकरबन्धुरोधुरतरस्कन्धस्फुरदोलतः प्रोद्यत्कुन्तलकान्तकान्तिलहरोस्वच्छाश्मगर्भच्छदः । दन्तोद्योतसुजातमौक्तिकसुमः स्वेच्छानुरूपं फलन् कल्पद्रुर्वषभप्रभुर्विजयते व्याख्यासु साक्षादिव ॥१॥ उामुव्यस्ति भीतिर्मम मृगपतितस्तत्किमाकाशदुर्गे चन्द्र सेवे न तत्रापि हि भयमधिकं सिहिकेयग्रहान्मे । इत्थं ध्यात्वा मृगो यत्क्रमकमलयुगं स्वान्यरक्षातिदक्षं। कक्षीचक्रेङ्कदम्भात् स भवतु भविनां शान्तये शान्तिनाथः ॥२॥ यावाकर्णनमात्रलोप्यरसिदौ वर्गान्तसंस्थौ न-मौ अणौ बीक्ष्य कृपाचशादसितरां तद्गौरवाय क्रमात् । कृत्वा नौ स्वरसंयुतौ विनिहितौ स्वीयेभिधानेऽनघे स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दा मुदम् ॥३॥ सिद्धान्तोन्नतिशालिनो नयचयप्रोजस्विगर्जाजुष श्छन्दो-व्याकरण-प्रमाणसुमहःसौदामिनीमालिनः । धिन्वन्तो निखिलं धरित्रिवलयं व्याख्यामृतोदूषणैः श्रीमन्तो गुणशेखराख्यगुरवो नन्दन्तु मेघा इव ॥७॥ ढिल्ल्यां साहिमहम्मद शक कुलक्ष्मापालचूडामणि येन ज्ञानकलाकलापमुदितं निर्माय षट्दर्शिनी । प्राकाश्यं गमिता निजेन यशसा साकं स सर्वागम ग्रन्थज्ञो जयताज्जिनप्रभगुरुर्विद्यागुरुनः सदा ॥८॥ एतेषां शुणशालिनां पदपयोजन्मद्वयी सेवनात् संजाताधिगमः स संघतिलकाचार्यों जडोप्यंजसा । पूर्वाचार्यकृतेर्विचारचतुरज्ञातार्थसार्थोद्गतेः सम्यक्त्वाग्रगसप्ततेविवरणं कास्मि संक्षेपतः ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy