SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ १५२ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तस्मिन्नुअविशालशीलकलितस्वाध्यायध्यानोद्यतो सर्प[च चारुतपःसुसंयमयुतः श्रेय[:]सु[सा] ध्वालयः । सल्लीलांगदल[त् ]कलंकविकलो ज्ञानादिगन्धोधुर : सेव्यादेव नृपे द्विरेफसुततेः श्रीचन्द्रगच्छेऽम्बुजः ॥४॥ तस्मिस्तीर्थविभूषकेभवदथ श्रीसर्व देवः प्रभुः सूरिः शीलनिधिर्धियार्जितमरुत्सूरिः सतामग्रणीः । तस्याप्युद्गतचारुचञ्चदमलोत्सर्पद्गुणौघास्पदं स्याच्छिष्यो जयसिंहसूरिरमूलस्तस्यापि भूभूषणम् ॥५॥ हेलानिर्जितवादिवृन्दकलिकालाशेषलुप्तवता चारोत्सपितसत्पथैककदिनः सिंहः कुमार्गद्विपे । चञ्चच्चञ्चलचित्तवृत्तिकरणग्रामाश्च घातो बभूः (१) श्रीचन्द्रप्रभसूरिचारुचरितश्चारित्रिणामग्रणीः ॥६॥ ज्ञानादित्रयरत्नरोहणगिरि[:] सच्छीलपाथोनिधि (रो धीधनसाधुसंहतिपतिः श्रीधर्मभृद्धारकः । स्यात् सिद्धांतहिरण्यघर्षणकृते पट्टः पटुः शुद्धधीः शिष्यो गच्छपतिः प्रतापतरणिः श्रीधर्मघोषप्रभुः ॥७॥ तच्छिष्यविमलगणिना कृतिना भ्रात्रानुजेन शास्त्रस्य । अस्योच्चैबृत्तिरिय विहिता साहाय्यतः सुधियाम् ॥८॥ निजशिष्यविजयसेनाभिधगणिविहिताविधाय मय्यासु(शु) । करुणामतिगोतार्था विशोध्य विस्तारयन्त्वेनाम् ॥९॥ श्रीवटपद्रकपत्तनविहितावासेन चतुरशीत्यधिकैः ।। एकादशः शतैगंत(ताद्) विक्रम]कालात् तथा चैत्र ॥१०॥ वदिपक्षचतुर्दश्यां विहितेयं वृत्तिरमलबोधा । यस्याः स्तुत्यार्जितपुण्यं भव्यासुमतां ममापीह ॥११॥ या विश्वाशेषवस्तुप्रकटनकरणे भातु तुल्या सुपुंसां यस्याः संपर्कमात्राद् सुखममलं लीलयासादयन्ति । यामाराध्यातिमूर्खा अपि जननिवहाः पण्डिता विश्ववन्द्या जायन्ते तां नमामि त्रिभुवनविनुतां भारती भावतोहम् ॥१२॥ यस्याः प्राप्य प्रसादं जडमतिविभवेनासुवृत्तिः प्रशस्ये दृक्षा विद्वज्जनानाममलसुमनसां मोददा चित्तवृत्तेः । नानाविद्याप्रपञ्चप्रगुणगुरुणाशेषलब्धे प्रकाशे जीयाज्जैनैः शशासुः प्रथमरुहकृते भारवीबीजकल्पाः(१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy