SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। संम(व)त १९५७ मोती माहा सुदी ९ ग्रन्थाग्रन्थम्-९००० ॥श्री।। [ 2935 ] वृ.आदिः-चञ्चच्चन्द्रमरीचिचारुरुचिरा विश्वभरा राजते कीर्तिर्विष्टपचन्द्रशेखरशशी(शि)शीतांशुशीतत्विषम् । यः शुद्धाशयशुद्धबुद्धिविभवो धीरो धिनोत्युद्धवं वोरं नौमि नमत्सुरासुरशिरो घृष्टांहिविश्वाग्रणीः ॥१॥ येषामास्यारविन्दागमसुपरिमलास्वादशिष्यालिमाला मत्ता मूकापि धत्ते मधुरमुखरतामेवमंहिप्रसादः । चञ्चत्स्वर्गापवर्गप्रभवसुसुखदो देहिनां भानवो ये भासन्ते चारुगोभिस्त्रिभुवनमखिलं लीलया कामदाभिः ॥२॥ तेषां परमगुरूणां नत्वा पदपंकजं स्फुटां वक्ष्ये । वृत्ति दर्शननाम्नः शास्त्रस्य हितां सुखबोधाम् ॥३॥ सुगृहीतनामधेयो भगवान् श्रीचंद्रप्रभसूरिदर्शनशुद्धिनामकं शास्त्रं चिकीषमंगलसंबन्धाभिधेयप्रयोजनप्रतिपादनप्रतिबद्धमादाविदं गाथाद्वयमाह पत्तभवं० । वृ० अन्तः- संप्रति पुनरपि शास्त्रगतोपदेशमाह एयं दसणसोहिं सव्वे भव्वा पढंतु निसुणंतु । जाणतु कुणंतु लहंतु सिवसुहं सासयं झत्ति । ___ अस्या व्याख्या-एतां दर्शनशुद्धि सर्वेपि भव्याः पठन्तु सूत्रतो निशृण्वन्तु अर्थतः आनन्तु पुनः पुनरभ्यासतः । यः कन्दर्पतरोः कुठारललितो लीलाजितेभ्यः प्रभु यस्याशेषसुरासुरेन्द्रशिरसा पादद्वयं घृष्यते । हेलान्दोलितमन्दि(न्द)रो जिनपतिः श्रीवर्द्धमानोनघ स्तीर्थस्यास्य विभुर्जगन्नयनतो जीयाज्जगद्भास्करः ॥१॥ स्यात् तस्याथ भवाटवीसुगहने नानाकुतीर्थिवजो त्सर्पत्श्वापदभीतिके कटुरटन्मेहोरघकाकुले(?) । नानाजीवमहीतले तव गणोत्सर्पत्कुजौघाकरे __ व्याध्यादिषु] महातिदुःखगहना नोल्लासितापोधिकम् ॥२॥ शीलोत्तुंगविशालपालिकलितं सच्छ्रावक-श्राविका नानावृक्षवृतं समस्तसुतपःस्वाध्यायनीराकरम् । नानालब्धिरथांगपक्षिनिवहोल्लासिप्रकोलाहलं प्राणित्राणदतीर्थचारुसुसरस्तत्त्वोद्रसद्दर्पणम् ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy