SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ १५० ] Jain Education International किन्तु - मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीचं [द्र] प्रभ[सूरि]गुम्फित गिरामर्थे क्षणे तत्परं चेतः किञ्च वचस्तदर्थ भणनात् पूतात्म संपत्स्यते । कार्यस्तस्य विलेखनेन भविता व्यापारसारस्ततः सिद्ध मे परमार्थतः फलमिदं सत्कर्मलीनात्मनः ॥५॥ पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्य श्री तिलकाचार्य निर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं पञ्चमं तत्त्वतत्त्वम् ॥ तत्समाप्तौ च समाप्ता सम्यक्त्व प्रकरणवृत्तिरिति ॥ श्रीः ॥ तीर्थे वीरविभोः सुधर्मगणभृत्संतानलब्धोन्नति श्चारित्रोज्ज्वलचन्द्र गच्छ जल धिप्रोल्लासशीत द्युतिः । सम्यक्त्वाभिधशास्त्रसूत्र नगरी संसूत्रणासूत्रभृत् श्री चन्द्रप्रभसूरि रद्भुतमतिर्वादीभसिंहोभवत् ॥१॥ तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ||२|| तत्पट्टोदयशैलशृङ्गमभजत् तेजस्विचूडामणिः वृ० अन्तः-- इति श्रीचक्रेश्वरसूरिरित्यभिधया देवस्त्विषामीश्वरः । यः सम्यक्त्व सरोजको रकममुं नेतुं विकासश्रियं व्याख्या [ता ]पि विनेयषदपदमुदे व्यापारयामासिवान् ॥ ३ ॥ प्राप्ताचार्य पदैश्वर्याः षड्विनेयाः स्वदीक्षिताः । भूषयन्ति स्म तत्पट्ट साम्राज्यमिव षड्गुणाः ॥ ४ ॥ तेष्वादिमः सुमतिसिंहगुरुर्बभूव दिक्कूलमुद्वहयशस्तटिनी गिरीन्द्रः । विद्या वधूवदन कैरवपूर्णचन्द्रश्चन्द्रोज्ज्वलस्व गुरुगच्छधरावराहः ॥५॥ श्रीबुद्धिसागरगुरुः प्रथितो द्वितीयः श्रीमांस्तृतीयगणभृत् त्रिदशप्रभाख्यः । श्री तीर्थसिंह इति सूरिवरश्चतुर्थः प्रज्ञातिरेककुलिशक्षतवा दिशैलः ॥६॥ श्रीमान् शिवप्रभः सूरिः समजायत पञ्चमः । परं कुतूहलमिदं यन्न रागाधिभूरभूत् ॥७॥ कीर्तिप्रभाभिधानश्च षष्ठोभूद् गणभृद्वरः । निःशेषं वाङ्मयं व्याप यस्य सूक्ष्मापि शेमुषी ॥७॥ श्री शिवप्रभसूरीणां शिष्यलेशोस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ॥९॥ सोहं वृत्ति प्रगुरु० । इत्ति श्री सम्यक्त्वरत्नमहोदधि संपूर्णः ॥ संवत् १५०४ वर्षे आसो सुदि १० सोमवारे साधुपूणिमागच्छे चन्द्रप्रभसूरि संताने भ० श्री पुण्यचन्द्रसूरि - शिष्यगणिवरजयसिंहगणिना राणपुरनगरे सम्यक्त्वरत्नमहोदधिग्रन्थपुस्तकं लिखितम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy