SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१४२ गुणैरुदारः सुकृतावतारःपरोपकारवतभारसारः । तदंगजो भक्तिभरावनम्रो सिंहाभिधानो जयति पृथिव्याम् ॥ ५ ॥ कुलद्वयानंदकरी बभूव तत्प्रेयसी प्रेमवती गुणाढ्या । सदा सदाचाररता प्रवीणा सिंगारदेवी जिनधर्मसी(शी)ला ॥६॥ श्रुत्वा गुरोर्वेलिगसाधुरेवं स्वोपात्त वित्तं सफलं चिकीर्षुः । सम्यक्त्ववृत्तेः सुकृतप्रवृत्तेः प्रदीपिका [स्याद् ] लघुपुस्तिकेयम् ॥ ७ ॥ कर्णातिथोकृत्य जिनागमस्य रहस्यमुच्चैस्तरभावशुद्धया । सद्धर्मतत्त्वार्थनिरूपणाय व्यधापयत् पुस्तकवाचनं सः ॥ ८ ॥ संवत् १४९१ वर्षे आषाढशुदि ८ अष्टम्यां तिथौ सोमवासरे अद्येह श्रीस्तंभतीर्थपुरवास्तव्यश्रीश्रीमालज्ञातीय सिंघाभार्याश्रा० ढेबू-तयोः सुतठ० वेलाकेन श्रीसम्यक्त्वप्रकरणवृत्तिपुस्तकं लिखाप्य श्रीश्रीपूर्णिमापक्षोयश्रीमनिशेखरसूरितत्पट्टालङ्करणगच्छनायकश्रीश्रीसाधुरत्नसूरीणां निजगुरूणां प्रदत्ता। अद्येह स्तंभतीर्थे वास्तव्यलेखककामदेवेन लिखितम् ।। [ 2934 ] मूआदिः- पत्तभवन्नवतीरे दुहदवनीरं सिवंबतरुकीरं । कंचणगोरसरीरं नमिऊण जिणेसरं वीरं ॥१॥ बुच्छं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं । सम्मत्तस्स सरूवं संखेवेणं निसामेह ॥२॥ वृ०आदिः- यद्वक्त्राम्भोजवाप्याः स्फुटवचनघटीयन्त्रधारेण निर्यत् सूरिश्रेणिप्रणालीप्रणयिगुरुगुणप्रोच्छलच्छीकरौघः । तत्त्वाम्भोद्यापि सिंचन सफलयतितमां शासनोद्यानमेतत् त भक्त्या नौमि नम्रस्त्रिजगदधिपति श्रीजिनं वर्द्धमानम् ॥१॥ श्रुतसारस्य सम्यक्त्वग्रंथस्यार्थगरीयसः ।। सुबोधां वृत्तिमाधास्ये मुक्त्वा संक्षेप-विस्तरौ ॥२॥ किन्तु ग्रन्थेष्वभिज्ञाः शृणुत शुभधियः सावधानं विधाय स्वान्तं तत्त्वप्रकाशो भवति गुणवति श्रोतरि श्राव्यमाणे । तत्त्वाभ्यासानुरागा विरचयितु मां मे मतिः संप्रवृत्ता कश्चिद् भव्योपकारो यदि परमपरा सा भवेत् पुण्यसिद्धिः ॥३॥ यद्धौतामुपकारिणीं न कलयाम्याश्रित्य बुद्धयाधिकान् स्पर्धी बन्धभृतो बुधान् सममतीनुद्दिश्य जालापिकः(१) । ये मात्रापि जना विहीनमतयः कि तैः पुनर्ज्ञास्यते तां वृत्ति गुणिनोधुना रचयितुं संदेग्धि तन्मे मनः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy