________________
१४८ ]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे मु०मोतीविजय त्रणे मली ए पुरुं कर्यु छई । श्रीचाणसमामध्ये श्रीमद्देवाजीप्रसादात् मंगलमालिका वृत्तिः संपूर्णाः संवत् १८५४ ना वर्षे शाके १७१९ प्रवर्त्तमाने मासोत्तममासे शुक्लपक्षे कार्तिकसुदि २ दिने सनिवार
श्रीचाणसमामध्ये संपूर्ण कयु छे । [2837] अन्तः- इति अढारशीलांगरथः संपूर्णः ॥
___ संवत् १७६५ वर्षे कार्तिकमासे सितपक्षे नवमोकर्मवाटयां कुजवारे सकलपण्डितशिरोमणिश्रीराकापक्षराजीवविबोधनप्रभापतिसमानपण्डितश्री १९ श्रीमहिमाप्रभसूरि-शिष्यसकलविद्यानिधानपं०भावरत्नचरणाब्जचंचरीकेण
मुनिहेमचंद्रेण लिखितोयं श्रीमत्पत्तनपत्तने । [2913] स्त अन्तः - इति श्रीसंबोधसत्तरि संपूर्णम् ॥
संवत् १८९४ रा मिति ज्येष्ठ वदि १४दिने लिपीकृतं श्रीविक्रम
पुरवरे ग्रंथाग्रंथ ९०८॥श्रीः ॥ [2933] अन्तः- सोहं वृत्ति प्रगुरुभिरिमां कर्तुमारब्धमात्र
तत्पादाब्जस्मरणसहसा मुग्धधीरप्यकार्षम् । तद् यत् किञ्चिद् रभसवशतो दृब्धमस्यामशुद्धं
तत् संशोध्यं मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ॥ १० ।। वृत्ति रचयता चैतां सुकृतं यन्मयार्जितम् । भवे भवहं तेन स्यामहद्धर्मेकलालसः ॥ ११ ॥ शतद्वादशकेब्दानां गते विक्रमभूभुजः । इयं विनिर्ममे वृत्तिः सप्तसप्ततिवत्सरे(१२७७)॥१२॥ अष्टावेव सहस्राणि(८०००) तिष्ठन्त्यस्यामनुष्टुभाम् । प्रत्यक्षरेण संख्यानादिति निश्चितवानहम् ॥ १३ ॥ यावद् विजयते तीर्थ श्रीमद्वीरजिनेशितुः । तावदेषा मरालीव खेलतात् कृतिमानसे ॥ १४ ॥
एकोप्यनेकतां धर्मों यदागमभटोद्भुतः । जयत्येकांतलोलानप्यन्यान् वीरः स वः श्रिये ॥ १ ॥
विद्याधरश्रणिधरो धरो यद्गुणः क्षमामृद्गुणवर्णनीयः । पूर्वापराम्भोधिरमक्रम(?)श्रीः श्रीमालवंशो रजतादिरस्ति ॥ २ ॥ छाडाभिधस्तत्र का विशालः आसीन्न्यासीकृत्य पुण्यं स्ववित्तम् । सप्तक्षेत्र्यां सर्वलोकप्रसिद्धं चापल्यांकं यः प्रमाटि स्म लक्ष्म्याः ॥ ३ ॥ . बभूव तस्यामितसंगतांगलावण्यलीला जितकामकान्ता । सती प्रिया रांभलोनामधेया ध्येयार्हदहिद्वयपद्महंसी ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org