SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ArAAAAAAAAAY १. प्रशस्त्यादिसंग्रहः । [१४५ तच्छिष्या विबुधेन्द्रसाधुविजयाख्याः ख्यातिमन्तो गुणैः जेतृवादिविनोदिवादिविजयग्रन्थादिसद्वेधसः । तच्छिष्यः शुभवर्द्धनोल्पमतिकः श्रीजावडाभ्यर्थनां प्राप्यनामिह देशनां व्यरचयत् श्रीवर्द्धमानप्रभोः ॥२७॥ यावच्चन्द्र-दिवाकरौ निजकरैः सद्भासयेतां भुवं यावत् तृप्यति वारिभिर्जलधरो धत्ते फणीन्द्रो फणः । श्रीमज्जावडसाधुकारितमिदं श्रीवीरसद्देशनाशास्त्रं पुण्यपयोनिधिजिनमते तावच्चिरं नन्दतात् ॥२८॥ इति श्रीवर्द्धमानदेशना संपूर्णा ॥६॥ यादृशं० ॥ श्रीमद्ऊपकेशगच्छे भट्टारिकश्री ६ सिद्धसूरिसंताने महोपाध्या(य) श्रीदेवसुन्दर-तत्पट्टे वा०श्रीज्ञानसुन्दर-तच्छिष्यचांपालिपीकृतं आंनामध्ये। [2826 ] आदि:- जियरागदोसेणं सिरिवीरजिणेसरेण जह सिद्धा । सेणियरन्नो दुलहा दुवालसंगी तह कहेमि ॥१॥ अन्तः- एसा दुवालसंगी संपत्ता जेहिं जिणवरुद्दिट्ठा । जायंति ते कयत्था तिलोयचूडामणी सुहिणो ॥१॥ जयसिंहसूरिगुरुणा सुयंबतरुगहणसमहिरूढेण । उवएसरसफलाई खित्ताई पुत्तसिनिहेणं ॥२॥ मज्झाओ ताणि काणि वि पगरणपिडयंमि एत्थ चिइऊणं । सिरिपउमदेवसूरिहिं ढोइयाई जणहिताय ॥२॥ महमंदयाइ जं किंचि विरइयं सुत्तमम्गमहकम्मं । तं सोहिय सुयनिहाणो समत्थलोगे पयासंतु ॥१॥ वृoआदिः-- श्रीपार्श्वनाथाय नमः ॥ श्रीगुरुभ्यो नमः ॥ भव्याम्भोरुहबोधनैकपटुभिः स्वैरंशुभिर्वाङ्मयै येनान्तस्तिमिरं विधूय विदधे वस्तुप्रकाशः परः । निस्सीमप्रथितप्रतापमहिमा नित्यप्रवृत्तोदयः स श्रीवीरजिनस्त्रिलोकतरणिः श्रेयांसि पुष्णातु वः ॥ १ ॥ गीर्देवता दिशतु वः श्रुतवम॑ यस्या ___ ज्योतिर्मयैरिव मुखेन्दुभिरुदंशुजालैः । अंतःस्फुरद्हृदयकन्दरसंचरिष्णुः मुष्णाति विभ्रमतमः प्रणिधानभाजाम् ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy