SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ १४४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे एकां रत्नमयीं गिरौ जिनपतेर्मति पुरास्थापयत् प्राग्वाटः [सुमति प्रभावजलधिः सौराष्ट्रिको जावडः । मूर्ती रूप्य-सुवर्ण-पित्तलमयी संस्थापयन्नैकशो न स्यादभ्यधिकः कथं तत इह श्रीजावडेन्द्रो ह्यसौ ॥१४॥ वापी-कूप-सरोवरादिषु जलस्थानेषु दीव्यद्दया हेतोर्येन बबन्धिरे गलनकान्यानन्दतः सर्वतः। स श्रीजावडसंघपः कृतयुगस्यैवावतारं कलौ । कुर्वाणः कमनीयतां कथमसौ नो याति पुण्यैः स्वकैः ॥१५॥ श्रीसुमतिसाधुसुगुरोरुपदेशं प्राप्य सुविधिना येन । जगदाश्चर्यकरः श्रीजिनप्रतिष्टोत्सवं चक्र ॥१६॥ जीवादे- खीमादे-सुहागदेव्यश्च तद्भार्याः । आभिर्भार्याभिरयं भाति सुमेर्यथा दिग्भिः ॥१७॥ श्रीमद्धनाई [१ शुभ]कुक्षिवाचिजैवातृकः सर्वकलाभिरामः । श्रीहीरनामा तनुजस्तदीयः सौभाग्यभाग्यादिगुणैः प्रधानः ॥१८॥ इति सारपरीवारपरितो जावडः सुधीः । अकारयदिदं शास्त्रं स्वान्योपकृतिहेतवे ॥१९॥ क्षेत्र पवित्रं किमवापयन्मुदा शास्त्रच्छलाज्जावडसंघनायकः । धो प्रशस्यश्रियमाप्य सर्वदा के के न तृप्ति परमां च यान्त्यलम् ॥२०॥ मुक्ताहारलता सतामभिमता श्रीवीरसद्देशना रूपा जावडसंघपेन रुचिरा तन्वद्गुणैः कारिता । कण्ठे यामधिरोप्य कः सुकृतिनां धुर्यो वरीयान् पुमान् कामं न स्पृहणीयतामयति सन्मुक्तिश्रियः सर्वदा ॥२१॥ श्रीमत्तपागणेन्द्राः सोमसुन्दरसूरयः । मुनिसुन्दरसूरीन्द्राः श्रीजयचन्द्रसूरयः । २२॥ श्रीरत्नशेखराचार्याः लक्ष्मीसागरसूरयः । श्रीसुमतिसाधुसूरीश्वराश्च सुखदायिनः ॥२३॥ संप्रति जयन्ति शशिगुणश्री हेमविमलसूरीन्द्राः । श्रीइन्द्रनन्दिगुरवः सूरीन्द्रा कमलकलशाख्याः ॥२४॥ सूरीश्वरा इमे सर्वे शुद्धाचारजुषः सदा । संघेशजावडेन्द्रस्य कुर्वन्तु [वः] सुखं शान्तिम् ॥२५॥ तस्मिन् निपुणाः श्रीजिनहर्षनामसत्पण्डिताः खण्डितवादिगर्वाः । श्रीविंशतिस्थानचरित्र-वस्तुपालप्रबन्धादिकृतावखर्वाः ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy