SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Jain Education International १. प्रशस्त्यादिसंग्रहः । श्रिया समृद्धः किल मालवाख्यदेशः कथं कस्य न वर्णनीयः । समग्र देशागत दुःखिलोकान् यः पालयत्यात्मपितेव शश्वत् ॥२॥ तत्राखिलीललनाविलासा लोलालयो मण्डपदुर्ग एषः । विभाति निश्शेषवसुन्धरायाः सारस्य पिण्डो विधिना कृतः किम् ॥३॥ प्रौढा नतरिपुक्षितिपालबाला नेत्राभ्रुवर्द्धितमहोभरशालिसालः । स्वीयश्रिया तु कृतवासवराज्य संपत् भूमिपतिविजयतेत्र गयासदीनः ॥ ४ ॥ पात्रैरमात्रैः सुभगः सुपवशाली गुणालिकलितः समन्तात् । श्रीमालवंशः शुभतीह तत्तन्न्ररत्नमुक्ताफलमण्डितश्रीः ||५|| उदाभिधस्तत्र सुधीर्महेभ्यमुख्यो भवन्नान्दिल गोत्ररत्नम् । जाया तदीया डहरीति जैनधर्माम्बुधेः सल्लहरी वरेण्या ॥६॥ श्रीक्षेमराजः समभूद् विभूतिपदं तदीयस्तनयो यशस्वी । पुँजीति धर्मादिगुणैकपुंजीभूता सुशीला दयिता तदीया ॥ ७ ॥ तरंगभूर्भूरियशोविशुद्धीकृता खिलाशाजनि हापराजः । चांपूहृदंभोरुहराजहंसः सौभाग्यभाग्यैः स्वकुलावतंसः ॥८॥ जवे ततः श्रीजगसिंहनाम धामाभिरामः कमलाविलासी । गाम्भीर्यधैर्यादिगुणालिशाली माउमनोम्भोजगभस्तिमाली ॥ ९ ॥ गाम्भीयैौदार्यधैर्याद्यनणुगुणमणी सागर श्रीजिनाज्ञा पूतात्मा स्वार्जितार्थप्रकरजिनमतोद्योतकृत् कान्तकीर्त्तिः । श्रीगोल्हा हस्तदीयस्तनुजनुरमितश्रीर्नराधीशमान्यः । सामांप्राणप्रियाभूत् भुवि सकलनिजज्ञातिशृङ्गारकारी ॥१०॥ तद्भूः श्रीमहिमूदभूपतिसभालब्धप्रतिष्ठोदयः स्फूर्ज कीर्त्तितावितानपिहितश्रेणीमहामण्डपः । संघेशः समभूद् विभूतिवसतिः श्रीराजमल्लः कृती सांस्तस्य जनी वनीपकवती कादम्बिनी पाविनी ॥११॥ यो निन्ये सुमनांस्यहो ! प्रतिदिनं धर्माभिमुख्यं क्षणात् दूरे सन्तु सुदृष्टयः कुमतिनां मिथ्यात्वभाजामपि । द्वात्रिंशन्मितवृद्धटङ्ककसहस्राणां व्ययात् कारितो लक्ष्मीसागर सूरिराजसु गुरोर्येन प्रवेशोत्सवः ॥१२॥ [१४३ तत्पुत्रः परमार्हतः सुकृतिनां धुर्याप्तरेखः स्फुरत् तारस्फारयशोभरः प्रतिदिनं दाता सुभोक्ता श्रियाम् । sarove निधिर्गया सनृपतेः प्रौढप्रसादावधि - स्तत्तादृग्गुण से वधिर्विजयते श्रीजावडेन्द्रः कृती ॥१३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy