SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । अव०अन्तः- श्रीविक्रमतो देवेन्द्रतिथि(१५६४)प्रमिते वर्षे अर्जिकिमासे शुक्लपक्षे पूर्णिमातिथौ चन्द्रजवासरे मुनिना राजवल्लमेन श्रीभवभावनाकिंचिदव चूर्णिलिखिता पठनार्थ मंगल माह । [ 2797] आदिः- नमः सर्वज्ञाय ॥ बालत्वे शैलराज बल[व]दखिलधरामंडलं कंपयित्वा शुद्ध सम्यक्त्वरत्नं सुरविसुरपतेर्मानसे यश्चकार । तं नत्वा वर्धमान चरमजिनपतिभूलशुद्धः स्वशक्त्या __ स्पष्टं व्याख्यां विधास्ये निजगुरुचरणद्वन्द्वसदत्कि(शक्ति)योगात् ॥१॥ अत्र सुग्रहीतनामधेयो भगवान् श्रीमतप्रद्युम्नसूरिः । अन्तः- सिद्धंतसाराणमिणं महत्थं बुद्धाण भव्वाणमणुगहत्थं । महामई च महन्तमत्थं पज्जुन्नसूरीवयणं पसत्थं ॥ इति श्रीदेवचन्द्राचार्यविरचितं मूलशुद्धिस्थानकविवरण समाप्तमिति ।। आसीच्चन्द्रकुलांबरैकशशिनि श्रीपूर्णतल्लीयके गच्छे दुर्द्धरशीलधारणसहैः संपूरिते संयतः । निःसंबन्धविहारहारिचरितश्चञ्चच्चरित्रः शुचिः श्रीसूरिमलवर्जितोर्जितमतिश्चाम्रिदेवाभिधः ॥१॥ तच्छिष्यः श्रीदत्तो गणिरभवत् सर्वसत्त्वसमचित्तः । मरनायकादिचित्तः सद्वृत्तो वित्तनिर्मक्तः ॥२॥ सूरिस्ततोभूद् गुणरत्नसिंधुः श्रीमान् यशोभद्र इतीद्धसंज्ञः । विद्वान् क्षितीशै—तपादपद्मः सन्नैष्ठिको निर्मलशीलधारी ॥३॥ नीरागोपि विधानतो निजतत्त्वं (2 मतं) संलिख्य सर्वादरात् सर्वाहारविवर्जनादनशनं कृत्वोज्जयन्ते गिरौ । कालेणा(ना)त्र कलौ त्रयोदशदिनाद्याश्चयहेतुर्जने शस्यं पूर्वमुनीश्वरीयचरितं संदर्शयामास यः ॥४॥ तच्छिष्यो भूरिबुद्धिर्मुनिवरनिकरैः सेवितः सर्वकालं __सच्छास्त्रार्थप्रबन्धप्रवरवितरणाल्लब्धविद्वत्सु कीर्तिः । येनेदं स्थानकानां विरचितमनघं सूत्रमत्यंतरम्यं श्रीमत्प्रद्युम्नसूरिर्जितमदनभटोभूत् सतामग्रगामी ॥५॥ राद्धान्त-तर्क-साहित्य-शब्दशास्त्रविशारदः। निरालंबविहारी च यः शमांबुमहोदधिः ।६॥ सिद्धांतदुर्गममहोदधिपारगामी कन्दर्पदर्पदलनोनघकीर्तियुक्तः । दांतातिदुर्गमहृषीकमहातुरंगः श्रीमांस्ततः समभवद् गुणसोमसूरिः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy