SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ १३८ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे इति श्रीपंचनिग्रंथीटबार्थः संपूर्णः समाप्तः ।। लिपिकृतं बाबा बाल गिरजी ग्रंथाग्रंथम् ५०० ॥ [2734] व्याआदिः-सम्यक्त्वं नयसारनाम विदितः श्रीग्रामचिंताग्रणी यः संप्राप्य सुरद्रुमाधिकमहःश्रीस्वर्गमुख्येदिराः । पत्राभा उपभुज्य जैनकमलामासाद्य पुष्पोपमा __ श्रीकैवल्यफलश्रिय निरुपमा भुक्ते स वीरः श्रिये ॥१॥ श्रीजिनेश्वरसूरीणां नत्वा पादसरोरुहम् । पंचलिंगीप्रकरणविवृतिलिख्यते मया ॥२॥ इह गूर्जरवसुंधराधिपश्री ठुल्लभराजसभासभ्यसमाजमहावादिचैत्यवासिककल्पितजिनभवनवासपरास्तसमासादितविसृत्वरकीर्तिकर्पूरपूरसुरभितत्रिभुवनभवनोगश्रीजिनेश्वरसूरिविरचितपंचलिंगाख्यप्रकरणस्य यद्यपि प्रतिवादिदंतिकुंभस्थलकेशरिभिः श्रीजिनपतिसूरिभिर्नानाप्रमाणावतारवसुन्धरा विद्वज्जनमनोहरा वृत्तिनिर्मिमता तथापि संक्षिप्तरुचिसत्त्वानुग्रहाय तद्वयाख्यानुसारेण किंचिल्लिख्यते मया । टीकापुष्पिकाइति पैचम लिंगं विवृतम् तद्विवृतौ समाप्त पंचलिंगीप्रकरणविवरणम् । इति वसतिमार्गाप्रकाशकयुगप्रवरागमश्रीजिनेश्वरसूरिविरचितस्य पंचलिंगाख्यप्रेकरणस्य श्रीजिनचन्द्रसूरि-पट्टपट्टहस्तींद्रनिषादिराजश्रीजिनपतियतिराजविनिर्मितसविस्तरसहृदयतार्किकचकिचक्रमनोहरसद्वत्तितः संक्षिप्तरुचिमंदमेधाविनेयजनानुग्रहाय श्रीजिनेश्वरसूरिशिष्यलेशेन वासर्वराजगणिना श्रीजैसलमेरुस्थितेन प्र०बुद्धिसमृद्धिगणिन्यभ्यर्थनया संक्षेपेणेदं विवरणं समु-त्य तदनुसारेण लिखितं शोधितं च पं०पद्मकीर्तिगणिना सर्वश्रुतधरैरत्रार्थे मय्यनुग्रहो विधेयः । तथावरतरसमयज्ञानांजलि संविधाय अवनतिविनययुक्तोऽभ्यर्थयेऽभ्यर्थनीयान् । निखिलगुणसमेतं दोषलेशप्रमुक्तं विवरणमिदमत्राधत्त संशोध्य पूज्याः ॥१॥ सुकृतलव इतो मे दुर्गदौर्गत्यहारी सुपदविभवसारः प्रादुरासीन्निधिर्यः । विलसतु भविकौघस्तेन सम्यक्त्वलक्ष्म्या त्रिभुवनवरसद्मासख्यसंभूषितांग्या ॥२॥ [2770] मू० अन्तः- इति भवभावनाप्रकरणं समत्तं पठनार्थ स्वपरमंगलमाहेश्वरी। संवत् १५६४ वर्षे आसोवदिद्वितीयातिथौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy