SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ [१३७ १. प्रशस्त्यादिसंग्रहः । यदिह मया मतिमांद्यात् किमप्यसंबद्धभाषणं व्यरचि । तच्छोधयन्तु सुधियो दयामया मयि दयां कृत्वा ॥२॥ एतत्प्रकरणविवरणकरणाद् यदनघमजितं मया । तेन मम निखिलमंगलदायी वरबोधिलाभोस्तु ॥३॥ यावन्नभः सरसि तारकपद्मभाजि सद्राजहंसयुगलं खलु खेलतीह । तावन्मुनीश्वरगणाः परमादरेण टीकामिमामनुपमा परिशीलयन्तु ॥४॥ अस्य ग्रन्थस्येयं संख्यास्ति ख-ख-[बाण]-बाणेति(५५.०) संख्यास्ति ।। ग्रन्थाग्रन्थभाषायाम् ५५०० ।। श्रीवृद्धगच्छे वादीन्द्राः श्रीमुनीश्वरसूरयः । तेषां विनेयो व्यलिखन्मुनिहर्षः सहर्षधीः॥१॥ श्रीविक्रमाक्कसमयाद् युग-दिग्गज-सागरेन्दु(१४६४)मितशरदि । स्वश्रेयसे कृतेयं पुस्तकरचना चिरे जीयात् ॥२॥ ___ संपूर्ण समाप्तम् ।। संवत् १९६५ रा मिति चैत्र कृष्णपक्षतीथी ६ षष्ठमी शनिश्चर. वार इति संख्ये वर्षे बाणांग-मवेन्दु(१९६५)चेत्रकृष्णपक्षस्य षष्ठयों शनिश्चरवारे मूलचन्दशर्मा लिलेख ॥ [ 2727] अन्तः- इति श्रीपंचनिग्रंथीटवार्थः संपूर्णः समाप्तः ॥ संवत् १९३७ ना वर्षे ज्येष्ठवदीसप्तम्यां रवीवारे । स्त०अन्त:- श्रोनयविजयगुरूणां प्रसादमासाद्य सकलकार्यकरम् । व्याख्यां कुर्वे कांचिल्लोकगिरा पंचनिन्थ्याः ॥१॥ नमिनइं श्रीमहावीरप्रतई भव्यनई हितने अर्थई संक्षेपथकी कइिंक कहिसि स्वरूप हुँ पुलाककप्रमुष साधुनुं ॥१॥ स्त०अन्त:- भगवतिनां २५ पचवीसमा शतकनि छठ्ठा उद्देशानि नियंठानि संग्रहणिए अभयदेवसूरिई रचि भावार्थ संभारवानेऽर्थई ।।१०।। श्रीनयविजयगुरूणां चरणाब्जोपासनादुरितपुण्यः । पुण्याय यशोविजयो व्यातेने बालबोधमिमम् ॥१॥ यद्यपि गीन ममेयं कर्णाभरणमावलिमन्दमतीनाम् । तदपि प्रवचनभक्तिः पदकिंकिणिका भवत्वेवम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy