SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । संवत् १८९२ वर्षे मासोत्तममासे पोषमासे कृष्णपक्षे ५ ती(ति)थौ बुद्ध(ध)वासरे लिषिते चतुर्थप्रहरे सकलपण्डितसभासो(शोभनी(न)भालस्थल[तिल]कायमानपण्डितश्री१०८श्रीलालचन्द्रगणि-तशिष्यपण्डितशिरोरत्नपण्डितश्री२१श्रीसांमलचन्द्रगणि-तशिष्यश्री१९श्रीगलालचन्द्रगणितशिष्यपं० श्री ५ श्रीहीराचन्द्रगणि-तशिष्यवीर्यचन्द्रव(वा)चनार्थम् ॥ जिहां भूसायर चन्दरवो मेरु महिस्त होय । तिहां प्रतपो परिवार ज्युति लेषक पाठक दोय ॥१॥ [2649 ] अन्तः लषितं श्रीवैणनगरे श्रीवि(वी)रश्रीशांतिजिनप्रसादात् । सूरिविजयदेवाख्यस्तपागच्छाधिनायकः । विख्यातस्त्रिजगत्यासीत् विद्यया गुरुसिन्निभः ॥ तस्य पट्टोदयाद्रौ श्रीविजयसिंहसूरिराद । आदित्य इव तेजस्वी सिंहवच्च पराक्रमी ॥२॥ सत्यादिविजयस्तस्यांतेवासी सत्यभाषकः । क्रियोद्धारः कृतो येन प्राप्यानुज्ञां गुरोरपि ॥३॥ विनेयस्तस्य कपुरविजयः सात्त्विकः सुधीः । कीत्तिः कर्पूरवद् यस्य प्राप्ता सर्वत्र विश्रुता ॥४॥ क्षमादिगुणसंदर्भक्षमाविजय इत्यभूत् । तस्य शिष्यो विनीतात्मा शिष्यानेकसमन्वितः ॥५॥ शब्दसा(शास्त्रादिशास्त्राणां वेत्ता शिष्यगणान्वितः । जिनादिविजयाह्वानस्तस्य शिष्यः सुरूपभाग् ॥६॥ कर्मप्रकृतिप्रभृतिशास्त्रतत्त्वविचारविद् । उत्तमाद् विजयस्तस्य शिष्योभूद् भूरिशिष्यकः ॥७॥ तस्य पादयुगांभोज गतुल्येन चाणुना । पद्मविजयशिष्येण स्वपरानुग्रहाय वै ॥८॥ राग-वेद-तथा नाग-चन्द्रेति(१८४६) च वत्सरे । वसंतपंचमीघरे विक्रमात् बुधवासरे ॥९॥ गौतमकुलकं नाम प्रोक्तं श्रीगौतमर्षिणा । मया बालावबोधोयं कृतस्तद्बाल्यबुद्धिना ॥१०॥ त्रिभिविशेषकम् ॥ यत् किचिद् वितथं प्रोक्तं मतिमांद्यादजानता । तत् सर्व धीधनैः सो(शो)ध्यं विधाय मयि सत्कृ पाम् ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy