________________
१३४]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे एकैकेन विमोहशिक्यचरणांश्छित्वा कषायानिमान्
दीप्तेभानुकृशानुधामनि मनश्चकेन हुत्वात्मनः । मंत्रस्याष्टशतैरितीह जपितैस्तैः पंचभिः सिद्धये
गाथाभिर्गुरुगुंफिता विजयते जप्योपदेशावलिः ॥१८॥ कल्पाविष्करणादितो विवरणाद् विज्ञाय विज्ञात्मना--
माम्नायादुपदेशपद्धतिमिमामासेवमानो मुदा । लोकाग्रोपरिवत्तिनीमभिमुखीं कुर्वीत वीतान्यधी
वृत्तिनिर्वृतिदेवतां शिवपुरीसाम्राज्यकामः कृती ॥१९॥ तत्त्वोदित्वरसप्तभूमिकमहाप्रासादराजांगणं
यावद् भाति जगद्गुरोभंगवतस्तीर्थेशितुः शासनम् । तावच्छ्रावकसाधुधर्मविजयस्तंभद्वयालंबिनी
वृत्तिर्वन्दनमालिका विजयतां तत्रोपदेशस्त्रजः ॥२०॥ सेयं पुरे धवलके नृपवीरवीरमंत्रीशपुण्यवसतौ वसती वसद्भिः ।। वर्षे प्रह-ग्रह-रवौ कृतभाक्र्कसंख्यैः श्लोकैविशेषविवृतिविहिताद्भुतश्रीः।२१।
इत्याचार्यश्रीउदयप्रभदेवसंघटितायां उपदेशमालायाः कर्णिकायां विशेषवृत्तौ तृतीयः परिवेशः संपूर्णः ॥ ग्रंथा[ग्राम् ३७१४ एतावता च संपूर्णा उपदेशामालायाः कणिकाख्या विशेषवृत्तिरिति। थन्म १७७४ ।।
सं० १४५९ वर्षे भाद्रपदसुदिपक्षे १३ शनौ अद्येह श्रीघोघावेलाकूले श्रीमत्तपागच्छे भ०श्रीजयविजयसूरिशिष्य-५०देव[सुन्दर]गणियोग्य-श्रीउपदेशमालावृत्तिलिखिता व्य. महिराजलेषकेन ।
[2644 ] बाoआदिः -प्रणम्य श्रीमहावीरं धीरं सर्वार्थसाधकम् ।।
हृद्योपदेशमालायां शब्दार्थस्तन्यते मया ॥१॥
नमिऊण कहेतां नमस्कार करीने० बा०अन्तः--इति उपदेशमालाप्रकर्ण(रण) टबो संपूर्णः बालावबोधटीक(का) समाप्तः(प्ता)।
पं.श्रीसांमलचन्द्रगणि-पं०श्रीगलालचन्द्रल(लि)पीकृतम् । श्रीमद्यशोविजयवाचकसत्प्रसादान्निष्पादितोयमतिमन्दजनस्य हेतोः । सश्रीकसत्यविजयो विबुधेन्द्रमुख्यः शिष्येण वृद्धिविजयेन पदार्थगुंफः ॥१॥ वर्षे पुष्कर-जगति-विधुर-विधुसंमिते तथा युयुजे। गुरुयुक्तपूर्णिमायां सूर्यादिमबन्दिरे रम्ये ॥२॥ श्रीमत्परमगुरूणां नामस्मरणप्रभावतः स्पष्टम् । श्राद्धी श्यामोद्यमतः पूर्णः संजात इति भद्रम् ॥३॥
इति श्रीउपदेस(श)मालाप्रकर्ण(रणं) समाप्तः(प्तम् ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org