SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ १३४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे एकैकेन विमोहशिक्यचरणांश्छित्वा कषायानिमान् दीप्तेभानुकृशानुधामनि मनश्चकेन हुत्वात्मनः । मंत्रस्याष्टशतैरितीह जपितैस्तैः पंचभिः सिद्धये गाथाभिर्गुरुगुंफिता विजयते जप्योपदेशावलिः ॥१८॥ कल्पाविष्करणादितो विवरणाद् विज्ञाय विज्ञात्मना-- माम्नायादुपदेशपद्धतिमिमामासेवमानो मुदा । लोकाग्रोपरिवत्तिनीमभिमुखीं कुर्वीत वीतान्यधी वृत्तिनिर्वृतिदेवतां शिवपुरीसाम्राज्यकामः कृती ॥१९॥ तत्त्वोदित्वरसप्तभूमिकमहाप्रासादराजांगणं यावद् भाति जगद्गुरोभंगवतस्तीर्थेशितुः शासनम् । तावच्छ्रावकसाधुधर्मविजयस्तंभद्वयालंबिनी वृत्तिर्वन्दनमालिका विजयतां तत्रोपदेशस्त्रजः ॥२०॥ सेयं पुरे धवलके नृपवीरवीरमंत्रीशपुण्यवसतौ वसती वसद्भिः ।। वर्षे प्रह-ग्रह-रवौ कृतभाक्र्कसंख्यैः श्लोकैविशेषविवृतिविहिताद्भुतश्रीः।२१। इत्याचार्यश्रीउदयप्रभदेवसंघटितायां उपदेशमालायाः कर्णिकायां विशेषवृत्तौ तृतीयः परिवेशः संपूर्णः ॥ ग्रंथा[ग्राम् ३७१४ एतावता च संपूर्णा उपदेशामालायाः कणिकाख्या विशेषवृत्तिरिति। थन्म १७७४ ।। सं० १४५९ वर्षे भाद्रपदसुदिपक्षे १३ शनौ अद्येह श्रीघोघावेलाकूले श्रीमत्तपागच्छे भ०श्रीजयविजयसूरिशिष्य-५०देव[सुन्दर]गणियोग्य-श्रीउपदेशमालावृत्तिलिखिता व्य. महिराजलेषकेन । [2644 ] बाoआदिः -प्रणम्य श्रीमहावीरं धीरं सर्वार्थसाधकम् ।। हृद्योपदेशमालायां शब्दार्थस्तन्यते मया ॥१॥ नमिऊण कहेतां नमस्कार करीने० बा०अन्तः--इति उपदेशमालाप्रकर्ण(रण) टबो संपूर्णः बालावबोधटीक(का) समाप्तः(प्ता)। पं.श्रीसांमलचन्द्रगणि-पं०श्रीगलालचन्द्रल(लि)पीकृतम् । श्रीमद्यशोविजयवाचकसत्प्रसादान्निष्पादितोयमतिमन्दजनस्य हेतोः । सश्रीकसत्यविजयो विबुधेन्द्रमुख्यः शिष्येण वृद्धिविजयेन पदार्थगुंफः ॥१॥ वर्षे पुष्कर-जगति-विधुर-विधुसंमिते तथा युयुजे। गुरुयुक्तपूर्णिमायां सूर्यादिमबन्दिरे रम्ये ॥२॥ श्रीमत्परमगुरूणां नामस्मरणप्रभावतः स्पष्टम् । श्राद्धी श्यामोद्यमतः पूर्णः संजात इति भद्रम् ॥३॥ इति श्रीउपदेस(श)मालाप्रकर्ण(रणं) समाप्तः(प्तम् ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy