SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ १३२ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे ___ इति धर्मकीर्तिमुनिविरचिता सम्यक्त्वकौमुदीकथा संपूर्णा ॥ ग्रंथाग्रम् १३६२ ॥ [2564] अव०अन्तः- इति हिंसाष्टकस्या चूरिर्मुख्यत चतुर्भगीतो नवमेदव्याख्या चैतत् लिवी (पी)कृता भ०श्रीज्ञानविमलसूरिभिः । 'संवत् १७५३वर्षे श्रावणवदि त्रयोदश्यां तिथौ सुराचार्यवारे प्रथमदले पं.प्र रश्री१०५श्रीभक्तिविशालगणि-तत्शिष्यपं०प्रेमराजेन लिपिचक्रे श्रीपत्तनमध्ये चतुर्मासीस्थितेन खरतरवसहीति नाम पाटक स्थितैरिति ।। [2608 ] अन्तः- राजपति श्रीजिनचन्द्रसूरिंगच्छाधिराजैरिह राजगच्छे । प्रमोदमाणिक्यगणेविनेयलेशेन साक्षाज्जयसोमनाम्ना ॥१॥ मुन्यब्धि-सच्चन्द्रकला(१६४७)मिताब्दे समर्थिता वृत्तिरियं सुखेन । श्रीपार्श्वनाथेष्टगुरुप्रसादान्नंद्याच्चिरं धीधनसाध्यमाना ॥२॥ यदत्र किंचिन्मतिमांद्यदोषात् सिद्धांतमार्गाद् विपरीतगत्या । विनिर्मितं तद्विबुधाः सुबुद्धया मदाग्रहात् साधु सुविशोधयन्तु ॥३॥ ग्रंथाग्रम् १०३५ ॥ संवत् १६६१ वर्षे शाके १५२६ प्रत्रतमाने माघमासे शुक्लपक्षे अष्टमीदिने प्रधानशाखायां श्रीललितप्रभसूरि शिष्येन चेलारामजीकेन प्रतिः लिपीकृता । [2629 ] अन्तः- कमठधनभृतांभोराशिसंवासिसर्पा धिपतिकलितमूतिर्नीलतालीककांतिः । सितरुचिरविराजल्लोचनः केवलश्री परिचयचतुरात्मा श्रीजिनो वः श्रियेस्तु ॥१॥ श्रीवर्द्धमानः शमिनां मनांसि जिनो धिनोतु त्रिपदी यदीया । व्याप्नोति विश्व बलिघातिकर्मजयोदिता विश्वमनश्वरश्रीः ॥२॥ श्रीवीरशासनमहामहिमा गरिष्ठः श्रीभद्रबाहुविहिताचरणप्रतिष्ठः । काले कलावपि विलुप्तघनाघसंघः श्रीमानयं विजयते यतिमूलसंघः ॥३॥ श्रीनागेन्द्रकुले मुनींद्रसवितुः श्रीमन्महेन्द्रप्रभोः पटे पारंगतागमोपनिषदां पारागमग्रामणीः । देवः संयमदैवतं निरविधिस्त्रविद्यवागीश्वरः । संजज्ञे कलिकल्मषैरकलुषः श्रीशांतिसूरिर्गुरुः ॥४॥ शक्तिः कापि न कापिलस्य न नये नैयायिको नायक चार्वाकः परिपाकमुज्झितमतिबौद्धश्च नौद्धत्यभाक् । स्याद् वैशेषिकशेमुषी च विमुखी वादाय वेदांतिके । दांतिः केवलमस्य वक्तुरयते सीमां न मीमांसकः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy