SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ 2552 ] अन्तः- इति साधुभावना संपूर्णा ॥ श्रीचक्रेश्वरसूरिमानससरोहंसः समुत्साहितः सत्यं सज्जनदुःखकैरवरवेः श्राद्धस्य वाचा रवैः । आचार्यों विमलाभिधः समकृत श्रीब्रह्मचन्द्रापरः ख्याताभिख्य इमां मनो रमयितुं सवृत्तपञ्चाशतम् ॥५॥ आकांक्षा यदि मोक्षवम॑नि मतिः संतोषसौख्ये यदि प्रद्वषो विषयेषु यद्यप्यथ रतिौरागतायां यदि । तच्छुद्धां विद्युतोऽपि कोमलतरामप्यब्जगर्भादिमां संवेगद्रुमकन्दलीं पठत भोः बद्धो भवद्भ्योऽञ्जलिः ॥ . [2554] अन्तः- पूर्वर्षिभिर्या रचिता कथेयमपि काव्यैः ससुभाषितैश्च । लोकैर्मया सा ग्रथिता प्रमोदाद् वेदाभ्रवाणेन्दु(१५०४ )मितेत्र वर्षे ॥२७॥ इति श्रीचैत्रगच्छीयैः श्रीगुणाकरसूरिभिः ।। चक्रे श्लोकैनवा रम्या कथा सम्यक्त्वकौमुदी ॥२९॥ पुष्पदन्तौ स्थिरौ यावद् यावच्च वमण्डलम् । वाच्यमाना बुधैस्तावज्जीयात् सम्यक्त्वकौमुदी ॥ ३०॥ इति सम्यक्त्वकौमुदी शुभा संपूर्णा । अक्षरगणनया ग्रंथाग्रंथम् १७०१, अक्षर २१ । संवत् गुणे रसि मुणि शसि वर्षे (१७६३) चैत्रमासे शुक्लपक्षे तिथि २ मंगलवासरे लिखितं पूज्य उग्रसेनऋषि तस्य शिष्य-पूज्य उत्तमऋषि तस्य शिक्ष(ध्य)लिखितं बल्हूऋषि आत्मार्थे एमनाबादनगरे । [2557] अन्तः - हयेषुलोकसंख्ये ब्दे (१४५७) सूरिश्रीजयशेखरः ।। श्रीमदञ्चलगच्छेमू चक्रे सम्यक्त्वकौमुदीम् ॥ २॥ इति श्रीसम्यक्त्वकौमुदी समाप्ता । ग्रंथाग्रम् ७९७ एवं सही ।। संवत् १५९५ वर्षे रगपुरग्रामे लिखिता हीरसुन्दरेण स्वपरोपकाराय । [2559 ] अन्त:- श्रीविक्रमार्कनृपतेर्युग्म-षट्-मनुवत्सरे (१४६२) । श्रावणसितपंचम्यां जलकोटपुरे स्थितः ॥१॥ श्रीजयचन्द्रसूरीणां चरणांबुजषट्पदः । स लिलेख कथामेतां बोधाय मनुजन्मनाम् ॥२॥ सूर्याचन्द्रमसौ यावत् धरित्री च ससागरा । सम्यक्त्वकौमुदी तावद् वतिषीष्ट सतां हृदि ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy