SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ vonhane १. प्रशस्त्यादिसंग्रहः। [2517] अन्तः- इति यतिदिनकृत्यप्रकरणं संपूर्णम् ॥ कृतिरियं महोपाध्यायश्रीश्री यशोविजयगणिनां श्रीमत्पूर्णिमापक्षोदारपट्टालङ्कारभट्टारकश्री५श्रीमहिमाप्रभ सूरीश्वर-शिष्यमुनिभावरत्नेन प्रथमादर्श लिपीकृतम् ॥ [2522] अन्तः -- श्रीबृहत्खरतरगच्छे श्रीजिनभद्रसूरिअंतेवासी श्रीबृहत्खरतरगच्छे भट्टा रकजङ्गमयुगप्रधानक१०८श्रीश्रीजिनचन्द्रसूरिसा(शा)खायां वा०श्री१०८श्रीश्रीराजविनेयजीगणिः तसिष्य. पां०प्रा०श्रीश्री १०८ श्रीसदारङ्गजीमुनिः तसिष्यः पं०१०८ श्रीसुमतशेखरजीमुनिः ततूशिष्य पं.ही(हितधीरमुनिना श्रीवर्द्धमानदेशना गद्यबन्धेन प्रणीतायां तेतलौपिताप्रतिबोधनो नाम दशमः उल्लासः समाप्तः ॥ १० ॥ इति श्रीवर्द्धमानदेशना गद्यबन्ध(धेन) समाप्तम्(प्ता)। ग्रन्थाग्रन्थम् ४७८५ प्रत्यक्षार]गणनया ॥ [2529 ] अन्तः- इति श्रीजिनदत्तसूरिविरचिते विवेकविलासे द्वादसो(शो)ल्लासे जन्मचर्यायां परमपदप्रापणो नाम द्वादसो(शो)ल्लासः ॥ १२ ॥ इति श्रीविवेकविलासः संपूर्णः । संवत् १९१८ रा साके १७८३ रा ... , लिपिकृतं धुलियाग्राममध्ये षांनदेसे पांना विवेकविलासरा गया छापरा जर लिषर नवा घाल्यां , हीरविजै चिरं मोहनविजै आजदिन धुल्यारी पैठमें बाजार छै अगरेजबाहादरराज्ये ॥ [2533] अन्तः- इति समाप्तेयं वैराग्यकल्पलताकृतिः श्रीयशोविजयगणीनां श्रीविजयदेव सूरिराज्ये ॥ सिद्धार्थ वदति स्म मार्गमतुलं सिद्धार्थराजांगजः सिद्धार्थ भविनां शिवाध्वगमने सिद्धार्थ [य]न्मंगलम् । यः सिद्धार्थनिकेतनं शमभृत्तां हृद्गहरे स्फूर्जितं क्रीडन् सन्निव केसरी स जयति श्रीवर्द्धमानः प्रभुः ॥१॥ तत्पटे सदगण्यपुण्यकलिताः पुण्यं च दानावचः ___ श्रीपुण्यप्रभसूरयः समभवन् पुण्यप्रशंसाः क्रमात् । तत्पट्टाम्बुजराजहंससदृशाः सिद्धांतगोचञ्चवः श्रीविद्याप्रभसूरयः स्म दधते धीवारलाकीडनम् ॥२॥ ललितवाक्यसुरंजितसूरयः समभवल्ललितप्रभसूरयः । विजितदुर्द्धरवादिमतारयः सुधृतयो धृतयोगरसास्ततः ॥ ३ ॥ तत्पट्टे विनयप्रभाख्यगुरवः श्रीसूरयः सत्कियाः संजाता भविलोककोकहृदयानन्दाय भानूदयाः । षइत्रिंशद्गुणगौरवोत्तररुचश्चारित्रधर्मोज्ज्वलाः पंचाचारसुपोषतः परिगलद्दोषारयोऽकश्मलाः ॥ ४ ॥ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy