SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ १६२८ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे लेयान् श्रीमालवंशे विशदतर रुचिः साधुशाखासमुत्थः सद्वत्तः श्रीनिवासः प्रवरमरपोरेवः मान्यो महायः । रम्यो मुक्तागुणाभो निरुपमसुखदो राजपालांगजन्मा । श्रीमान् श्रीजावडेन्द्रः प्रथितगुणगणो राजते संघपोयम् ॥४॥ तस्य सुश्राबकस्यैव प्रार्थनातो विरच्यते । श्रीमद्धमविलासाख्यो ग्रन्थोल्पमतिना मया:॥५॥ अन्तः- इति प्रासादभूम्युप्तां स्थिरां कीर्तिकरी श्रियम् । मत्वा भव्यैर्निजा पद्मा संस्थाप्या तीर्थभूमिषु ॥११॥ .. इति श्रीभरतकारिताष्टापदस्वरूपम् ।। इति श्रीधर्मविलासग्रंथे संघाधिपश्रीजावडसुश्रावकाभ्यर्थनया श्रीखरतरगणनभोंगणदिनमणिश्रीजिनसागरसूरि-शिष्यवाचनाचार्यश्रीधर्मचंद्रगणि-शिष्यवाचनाचार्य श्रीमतिनंदनगणिकृते सत्कुलवर्णनो नाम चतुर्थोल्लासः “संपूर्णः ॥ लिपिकृतव्यास नथमल नागोरमध्ये ॥ संवत् १९६४ रा माघमासकृष्णा पक्षचतुर्दश्याम् १४ ॥ [2506] मूल्यादि:- ओमित्यक्षरमक्षरद्यतिकरं त्रैलोक्यगर्भ पर ब्रह्माकारमखंडबिंदुममलं नव्यार्धचंद्रोर्ध्वगम्० ॥ मादि:- श्रीपार्श्व प्रणिपत्यादौ श्रीगुरुभारती तथा । , धर्मोपदेशग्रंथस्य वृत्तिरेषा विधीयते ॥१॥ -ॐकारवर्णादारभ्य चाक्षाकारं यथाक्रमम् । .: एकादशोत्तरशतैः काव्यधर्मोपदेशकम् ॥२॥ स्त०अन्त:- इति श्रीधर्मोपदेशाभिधानकाव्यस्य श्रीलक्ष्मीवल्लभगणिविरचितायां स्वोपज्ञाख्यायां टीकायां आत्मतत्त्वचितनप्रमो. द्वादशः संपूर्णः ॥ श्रीमत्खरतरगच्छे श्रीमज्जिनकुशलमूरिनामानः । भट्टारका बभूवुर्भास्वद्गुणरत्नवारिधयः , ॥१॥ श्रीविनयप्रभनामा तच्छिष्यः पाठकस्तु गणिमुख्यः तच्छिष्यविजयतिलकः पाठकपदधारकः श्रेष्ठः ॥२॥ [2507] अन्त:- यत्पादपङ्कजरजोभिरपि प्रमाणाल्लंग्नैः शिरस्यमलबोधकलावतारः । भव्यात्मनां भवति तत्क्षणमेव मोक्षं स श्रीगुरुर्दिशतु मे मुनिधीरनन्दी ॥४॥ दन्तानन्दमपारसंमृतिपथः श्रान्तः श्रमच्छेदकृत् प्रायोदुर्लभमत्र कर्णपुटकैभव्यात्मभिः पीयताम् । निर्यात मुनिपद्मनन्दिवदनप्रालेयरश्मेः परा स्तोकं यद्यपि-सारताधिकसिद धर्मोपदेशामृतम् ॥ ८॥ इति धर्मोपदेशामृतं समाप्तम् ॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy