SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ अजाज १. प्रशस्त्यादिसंग्रहः। [१२७ १८८१ ना वर्षे मधुमासे सी(सि)ते पक्षे ५मी ती(स)थौ सुरगुरुवासरे ल०मेतानगरे अजी(जितनाथप्रसादात् ल.ऋषभविजयग. पं.रंगसत्केन । [2496] आदि:- श्रीगणेशाय नमः ॥ ॥श्रीआर्यादुर्गायै नमः ॥ प्रणम्य मातरं गंगाभैरवीं वनशंकरीम् । महादेवाख्यपितरं श्रौतस्मातविशारदम् ॥ दिवाकरेण सुधिया सारमुद्धृत्य शास्त्रतः । शिष्टानां तन्यते तुष्टयै दानसंक्षेपचन्द्रिका ॥ अन्तः- अभ्यस्य तु त्रिरात्रं व्रतस्थः प्राणायामैश्चांतेघमर्षणं जयेत् महापापैः शुद्धयेत् मत्या चेद्रामात्प्राग्वेदविनिष्कम्यस्तानि(?)॥ इति स्मृत्यर्थसारोक्तप्रायश्चित्तानि ॥ इति दानचन्द्रिका समाप्ता ॥ [2497] अन्तः- श्रीमतहर्षपुरीयगच्छतिलकः श्रीसूरिवंशे गुरु ___ विद्वत्पर्षदि राजशेखर इति प्रख्यातिमायाति यः । तेनेदं नवदेशमार्थिहृदयानन्दाय सारं मितं प्रोक्त संघमहोत्सवप्रकरणं सुश्रावकश्रीकरम् ॥३६॥ इति दानछत्रीसी समाप्ता ॥ [2498 ] अन्तः- इति श्रोतपागच्छनायकश्रीविजयसेनसूरीश्वर-शिष्यश्रीसोमकुशलगणि-शिष्य पंकनककुशलगणिविरचिते दानप्रकाशे पात्रदानप्रकाशकोऽष्टमः प्रकाशः ॥ श्रीमत्तपागणन गणपद्मबन्धुर्भाग्यादकब्बरमहीरमणादवाप्ताम् । ख्याति जगद्गुरुरिति प्रथितां दधानः सश्रीकहीरविजयाभिधसूरिरासीत् ॥१॥ तत्पटे वरगुणमणिगणरोहणभूधरा धरापीठे । सांप्रतम तयशसो विजयन्ते विजयसेनसूरिवराः ॥२॥ गीत: वाचकचूडामणयः श्रीमन्तः शांतिचन्द्रनामानः । विद्यागुरवो विबुधा विजयन्तां कमलविजयाश्च ॥३॥ एषां श्रीसुगुरूणां प्रसादतः काय-बाण-रस-चन्द्र(१६५६) । प्रमिते वर्षे रचितो ग्रंथोयं कनककुशलेन ॥४॥ दानप्रकाशे श्लोकानां सचतस्त्रिंशताधिकाः । संजाताष्टशती विश्वे ग्रन्थोयं जयताच्चिरम् ॥५॥ ग्रन्थानम् ॥८३४॥ इति प्रशस्तिः ॥ हालीवाटकग्रामे सुश्राद्धसा हरषाख्येन स्वश्रेयोथै लिलिखेयं प्रन्थः ॥ [2504 ] आदिः- श्रीखरतरगच्छेश्वरजिनसागरसूरिमुख्यतरः । मुनिमालामौलिमणिर्जयति श्रीधर्मचन्द्रगणिः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy