SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ १२६] . मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे इन्द्रसंबन्धिनी जे श्रीलक्ष्मी तेहना सुखनइ विषइ मग्न एहवो जे पुरुष तेण. अन्तः- इति श्रीयशोविजयकृतज्ञानसारनामा ग्रंथः संपूर्णः । गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः प्रोढि प्रोढिमधाम्नि जीविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशोः - श्रीमन्न्यायविशारदस्य कृतिनामेषा कृतिः प्रीतये ॥ १ ॥ बालालालापनवद् बालबोधो नायं किन्तु न्यायमालासुधौघः । आस्वाद्यैनं मोहहालाहलाय ज्वालाशांते(विशाला भवन्तु ॥ २ ॥ आतन्वाना भारती भारतीस्तुल्यावेशा संस्कृते प्राकृते वा । शुक्तिसूक्तियुक्तिमुक्ताफलानां भाषामेदो नैव खेदोन्मुखः स्यात् ॥ ३ ॥ सुरजीतनयः शांतिदासहृन्मोदकारणविनोदतः । कृतः आत्मबोधधृतविश्रमः श्रमः श्रीयशोवाचकैरयम् ॥ ४ ॥ इति ॥ - संवत् १७६२ शाके १६२७ प्रवर्त्तमाने माघमासि शुक्लपक्षे त्रयोदशीतिथौ भौमे श्रीमत्पूर्णिमापक्षे प्रधानशाखायां परमपूज्यचूडामणिश्रीमहिमाप्रभसूरीश्वरचरणनीरजनिषेविमुनिभावरत्नेनेदं पुस्तकं लिवी (पी)कृतम् । [2492 ] अन्तः- इति श्रीधन्यचरित्रशालीनि श्रोदानकल्पद्रुमे श्रीधन्यशालिसर्वार्थसिद्धिप्राप्ति वर्णनो नाम नवमः पल्लवः संपूर्णोयं श्रीदानकल्पद्रुमनामा नवपल्लवीग्रंथः ग्रन्थाग्रम्- १२९२ ॥ संवत् १६६७ वर्षे अश्विनोशुदि १५ शुक्रवासरे वाचकशिरोमणिपूज्यारा श्री ५ श्रीगजलाभगणि-तत्सि(त्शिष्यपंडितविवेकलाभगणि भिलिखितं हांसोटबिंदिरे ॥ [2494] अन्तः -- श्रीवी(वि)जयादी(दि)धर्मसुगुरोः] प्राप्य प्रसादं परं विचारी(रि)त्रधरो विदग्धचतुरः श्रीरङ्गरङ्ग[:] कवीः(विः) । संवत् श्रीगुणाष्टभुमीप्रमीते(भूमिप्रमिते)धन्यससाली स्तत्पादांबुजरेणुरामविजयैः स्पष्ट[:] टबोयं कृतः ॥ १ ॥ श्रीतपागच्छेस(श)परमगुरुसोमसुन्दरसुरी(सूरि)तत्शिष्येन श्रीजी(जि). नकीर्तिसूरी (रि)[णा] द्वी(वि)रची(चि)ते श्रीदानकल्पद्रुमनई विषई श्रीधन्नासालिभद्रसर्वार्थसिद्धिप्राप्तिवर्णनो नाम नवपल्लवः संपूर्णोयं सूत्रार्थसहितोयम्। पं० श्री ५ न्यानविजयजीग० तत्सि(त्शिष्य पं० श्रीगोविंदविजयग०तत्सी(त्शिष्यपं०जनविजयगणी-तत्सी(शिष्यमुनिरविविजयग०वाचनार्थम् संवत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy